星期三, 9月 04, 2013

沙門釋子不取用金銀

Samyutanikaya, Salayatanavagga 8. Gaamanisamyuttam 10. Maṇicūḷakasuttaṃ
362. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājantepure rājaparisāya sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajata’’nti!
一時佛住王舍城竹林松鼠餵飼處。那時在皇宮中, 皇家大臣集會商討議論: "沙門釋迦子適合純金屬(金)與銀, 沙門釋子接受金銀, 沙門釋子取金銀。"
Tena kho pana samayena maṇicūḷako gāmaṇi tassaṃ parisāyaṃ nisinno hoti. Atha kho maṇicūḷako gāmaṇi taṃ parisaṃ etadavoca – ‘‘mā ayyo [ayyā (sī. pī.)] evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā’’ti.
那時, 摩利朱拉加村長坐在那集會中, 接著, 摩利朱拉加村長對大眾這樣說: "男士們, 不要如是說, 沙門釋子不適合金與銀, 不接受金與銀, 沒取金與銀, 沙門釋子己捨棄金錢, 沒有金銀。"

Asakkhi kho maṇicūḷako gāmaṇi taṃ parisaṃ saññāpetuṃ. Atha kho maṇicūḷako gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho maṇicūḷako gāmaṇi bhagavantaṃ etadavoca – ‘‘idha, bhante, rājantepure rājaparisāya sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajata’nti.
摩利朱拉加村長不能說服大眾。接著摩利朱拉加村長接近世尊; 坐在一旁後, 對世尊這樣說: "大德, 在皇宮這裡有皇家大臣聚集說沙門釋子適合金銀, 接受金銀, 取用金銀。"

Evaṃ vutte, ahaṃ, bhante, taṃ parisaṃ etadavocaṃ – ‘mā ayyo evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā’ti. Asakkhiṃ khvāhaṃ, bhante, taṃ parisaṃ saññāpetuṃ. Kaccāhaṃ, bhante, evaṃ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’’ti?

如是聽後, 大德, 我這樣對那些聚眾說: "男士們, 不要如是說, 沙門釋子不適合金與銀, 不接受金與銀, 沒取金與銀, 沙門釋子己捨棄金錢, 沒有金銀。大德, 我不能說服大眾。大德, 我這樣解釋是否如佛陀所說? 我沒錯誤聲稱世尊所說? 我是否依從佛法而回答? 依佛法所說的人不會責難我?"
‘‘Taggha tvaṃ, gāmaṇi, evaṃ byākaramāno vuttavādī ceva me hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Na hi, gāmaṇi, kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā.
村長, 你如此解釋是依照我所說的, 沒錯誤聲稱世尊所說, 依從佛法而回答, 依佛法所說的人不會責難你。村長, 沙門釋子不適合金銀, 不接受金銀, 不取用金銀, 已捨棄珠寶、金飾, 沒有金銀。

Yassa kho, gāmaṇi, jātarūparajataṃ kappati, pañcapi tassa kāmaguṇā kappanti. Yassa pañca kāmaguṇā kappanti , ekaṃsenetaṃ , gāmaṇi, dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti. Api cāhaṃ, gāmaṇi, evaṃ vadāmi – tiṇaṃ tiṇatthikena pariyesitabbaṃ, dāru dārutthikena pariyesitabbaṃ, sakaṭaṃ sakaṭatthikena pariyesitabbaṃ, puriso purisatthikenapariyesitabbo. Natvevāhaṃ, gāmaṇi, kenaci pariyāyena ‘jātarūparajataṃ sāditabbaṃ pariyesitabba’nti vadāmī’’ti. Dasamaṃ.

村長, 不論任何人適合金銀, 適合五種欲樂。村長, 無論何人適合五種欲樂, 你能肯定他沒持沙門法, 沒釋子法。村長, 我如是說: "需要草, 草可尋求得, 需要木, 木可尋求得, 需要車, 車可尋求得, 需要人, 人可尋求得。村長, 我說不尋求任何'接受、尋求金銀'。

在 jātarūparajataṃ: jātarūpa 指純金屬, 例如金,rajataṃ指銀, 合在一起是金銀
nikkhittamaṇisuvaṇṇā :  nikkhitta 捨棄 + maṇi 珠寶 + suvaṇṇā 金

沒有留言:

發佈留言