星期日, 2月 28, 2016

巴利比丘三十條捨墮戒

巴利比丘三十條捨墮戒Nissaggiyakaṇḍaṃ

1. Cīvaravaggo 
1. Paṭhamakathinasikkhāpadaṃ - ‘‘Yo pana bhikkhu atirekacīvaraṃ dhāreyya, nissaggiyaṃ pācittiya’’nti.‘‘Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ. Taṃ atikkāmayato nissaggiyaṃ pācittiya’’nti.
2. Udositasikkhāpadaṃ - ‘Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine ekarattampi ce bhikkhu ticīvarena vippavaseyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiya’’nti.
3. Tatiyakathinasikkhāpadaṃ - ‘‘Niṭṭhitacīvarasmiṃbhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ. Paṭiggahetvā khippameva kāretabbaṃ. Nocassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari [uttariṃ (sī. syā.)] nikkhipeyya, satiyāpi paccāsāya, nissaggiyaṃ pācittiya’’nti.
4.  Purāṇacīvarasikkhāpadaṃ - .‘‘Yopana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā, nissaggiyaṃ pācittiya’’nti.
5. Cīvarapaṭiggahaṇasikkhāpadaṃ - ‘‘Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya, aññatra pārivattakā, nissaggiyaṃ pācittiya’’nti.
6.  Aññātakaviññattisikkhāpadaṃ - ‘‘Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya, aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo – acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā. Ayaṃ tattha samayo’’ti.
7.  .Tatuttarisikkhāpadaṃ - ‘‘Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ. Tato ce uttari sādiyeyya, nissaggiyaṃ pācittiya’’nti.
8.  .Upakkhaṭasikkhāpadaṃ - ‘‘Bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ [cīvaracetāpanaṃ (syā.)] upakkhaṭaṃ hoti – ‘iminācīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmī’ti; tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya – ‘sādhu vata maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī’ti, kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiya’’nti.
9.  .Dutiyaupakkhaṭasikkhāpadaṃ - ‘‘Bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni upakkhaṭāni honti – ‘imehi mayaṃ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi acchādessāmā’ti ; tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya – ‘sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha, ubhova santā ekenā’ti, kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiya’’nti.
10. .Rājasikkhāpadaṃ - ‘‘Bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya – ‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī’ti. So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya – ‘idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpanna’nti, tena bhikkhunā so dūto evamassa vacanīyo – ‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma. Cīvarañca kho mayaṃ paṭiggaṇhāma, kālena kappiya’nti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya – ‘atthi panāyasmato koci veyyāvaccakaro’ti, cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā – ‘eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro’ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya – ‘yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī’ti, cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo – ‘attho me, āvuso, cīvarenā’ti. Dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ; no ce abhinipphādeyya, catukkhattuṃpañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ. Catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūto uddissa tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ; tato ce uttarivāyamamāno taṃ cīvara abhinipphādeyya, nissaggiyaṃ pācittiyaṃ. No ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā’ti, ayaṃ tattha sāmīcī’’ti.

2. Kosiyavaggo
11.  Kosiyasikkhāpadaṃ - ‘‘Yo pana bhikkhu kosiyamissakaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya’’nti.
12.  Suddhakāḷakasikkhāpadaṃ - .‘‘Yo pana bhikkhu suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya’’nti.
13.  Dvebhāgasikkhāpadaṃ - .‘‘Navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbā tatiyaṃ odātānaṃ catutthaṃ gocariyānaṃ . Anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ tatiyaṃ odātānaṃ catutthaṃ gocariyānaṃ navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya’’nti.
14.  Chabbassasikkhāpadaṃ - ‘Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ. Orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya, aññatra bhikkhusammutiyā , nissaggiyaṃ pācittiya’’nti.
15.  .Nisīdanasanthatasikkhāpadaṃ - ‘‘Nisīdanasanthataṃpana bhikkhunā kārayamānena purāṇasanthatassa sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāya, anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpeyya, nissaggiyaṃ pācittiya’’nti.
16.  Eḷakalomasikkhāpadaṃ - ‘‘Bhikkhunopaneva addhānamaggappaṭipannassa eḷakalomāni uppajjayyuṃ. Ākaṅkhamānena bhikkhunā paṭiggahetabbāni. Paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbāni [hāretabbāni (sī. syā. ka.)], asante hārake. Tato ce uttari hareyya, asantepi hārake, nissaggiyaṃ pācittiya’’nti.
17.  .Eḷakalomadhovāpanasikkhāpadaṃ - ‘‘Yo pana bhikkhu aññātikāya bhikkhuniyā eḷakalomāni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṃ pācittiya’’nti.
18.  Rūpiyasikkhāpadaṃ - ‘‘Yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiya’’nti.
19. .Rūpiyasaṃvohārasikkhāpadaṃ - ‘‘Yo pana bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiya’’nti.
20.  .Kayavikkayasikkhāpadaṃ - ‘‘Yo pana bhikkhu nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiya’’nti.

3. Pattavaggo
21.  Pattasikkhāpadaṃ - ‘‘Dasāhaparamaṃ atirekapatto dhāretabbo. Taṃ atikkāmayato nissaggiyaṃ pācittiya’’nti.
22.  Ūnapañcabandhanasikkhāpadaṃ - ‘‘Yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ. Tena bhikkhunā so patto bhikkhuparisāya nissajjitabbo. Yo ca tassā bhikkhuparisāya pattapariyanto so tassa bhikkhuno padātabbo – ‘ayaṃ te, bhikkhu, patto yāva bhedanāya dhāretabbo’ti. Ayaṃ tattha sāmīcī’’ti.
23. Bhesajjasikkhāpadaṃ - ‘‘Yānikho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmayato nissaggiyaṃ pācittiya’’nti.
24.  Vassikasāṭikasikkhāpadaṃ - .‘‘Māso seso gimhāna’nti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ‘addhamāsoseso gimhāna’nti katvā nivāsetabbaṃ‘Orena ce māso seso gimhāna’nti vassikasāṭikacīvaraṃ pariyeseyya, ‘orenaddhamāso seso gimhāna’nti katvā nivāseyya, nissaggiyaṃ pācittiya’’nti.
25.  Cīvaraacchindanasikkhāpadaṃ - .‘‘Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiya’’nti.
26.  ‘‘Yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiya’’nti.
27.  Mahāpesakārasikkhāpadaṃ - .‘‘Bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya – ‘idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati. Āyatañca karotha vitthatañca. Appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha. Appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā’ti. Evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiya’’nti.
28.  Accekacīvarasikkhāpadaṃ - ‘‘Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuno paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttari nikkhipeyya, nissaggiyaṃ pācittiya’’nti.
29.  Sāsaṅkasikkhāpadaṃ - .‘‘Upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya, siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya. Chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ. Tato ce uttari vippavaseyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiya’’nti.
30.  Pariṇatasikkhāpadaṃ - ‘‘Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiya’’nti.