星期三, 9月 11, 2013

自說經巴中定句

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
那時,世尊了知情況後,那刻,頌出這自說之語:

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi
那時,世尊晨時穿衣及拿了衣缽後,入舍衛城化緣,
Abhikkantaṃ , bhante, abhikkataṃ, bhante
真驚訝,大德,真奇妙,大德
Anātāpī anottāpī, kusīto hīnavīriyo, Yo thīnamiddhabahulo, ahirīko anādaro
不精勤及不謹慎,懶惰少精進;如此多昏沉,無慚愧不敬;

apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
苦途、惡趣、受苦處、練獄
ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ
無生 無有 無作 無為
bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī
世尊跏趺禪坐七日,體驗解脫的快樂。
bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā
那七日結束時,世尊從禪坐出定
bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā
與世尊互相問候,一段愉快難忘的對話後
bhagavato bhāsitaṃ abhinanditvā anumoditvā
欣喜與享受世尊的演說後
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
頂禮及右繞世尊後
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ
得到袈裟、缽、居所、病患所需物品
cetaso parivitakko udapādi
這想法在……心中生起
cetasā cetoparivitakkamaññāya
以其心觀覺……的心
diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane
見法、得法、知法、證法、跨越疑惑、解除不確定感、獲得完全的自信、在老師的教法中能獨立於他人
Dukkhahi tibbahi kharahi katukahi vedanahi phuttho
非常痛苦的感覺接觸
dussīlaṃ pāpadhammaṃ asuciṃ saṅkassarasamācāraṃ paṭicchannakammantaṃ asamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṅghassa nisinnaṃ
惡的行為、邪惡的傾向、不純潔、令人起疑的行為、隱藏的行動、非沙門而假裝是沙門、非獨身的而假裝獨身、內裡腐爛的、在僧團坐中滲出腐敗
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
如是讓我聽聞,一時,世尊住在舍衛城祇樹給孤獨園。那時,
如是讓我聽聞,一時,世尊住在優樓婆羅的尼連禪河岸菩提樹腳下
如是讓我聽聞,一時,世尊住在王舍城的竹林迦蘭達迦提岸
如是讓我聽聞,一時世尊住在伽耶的上部
如是讓我聽聞,一時,世尊住在王舍城竹林松鼠養殖場
如是讓我聽聞,一時,世尊住在舍衛城東方寺院鹿母臺
ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena pāṭaligāmo tadavasari
如是讓我聽聞,一時,世尊遊行到摩揭陀國的柏逹利村
gāvī taruṇavacchā adhipatitvā jīvitā voropesi.
被一頭母牛及乳牛撕裂及奪去生命
Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati
這出現,故這出現,由於這生起,故這生起
kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ
如灰的心、脆弱的心、無偏見的、興高彩烈的心、清徹的心
akatakalyāṇo hoti, akatakusalo, akatabhīruttāṇo, katapāpo, kataluddo, katakibbiso
不作好事、不作善事、不作拒絕驚懼事、作惡事、作殘忍事、作錯事
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi
他顯示煩惱是無益的,愛慾是墮落的,出離是有益的
kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā
身體分解死亡後,預期向惡趣
khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto
漏盡,清淨生活,所作皆作,放下重擔、自證最高的善、完全結盡、正智解脫。
Labhi Civarapindapatasenasanagilanapaccayabhesajjaparikkharanam
得到袈裟、缽、居所、病患所需物品及其他東西
nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya
一個人應將掉轉了的直立、應將隱藏的揭開、應向迷失的人指出正路、應帶油燈往黑暗中
na ca maṃ dhammādhikaraṇaṃ vihesesi
沒有為爭論法而煩擾我

mahapphalatarā ca mahānisaṃsatarā ca
大果報及大報應
Yaniso manasi karati
正確思維
Pasadikam dassaniyam santindriyam santamanasam uttamadamathasamatham anuppattam dantam guttam santindriyam nagam
他步行時令人歡喜、吸引人、感官安詳、自律、極致的清淨及克制
paµisalläne vuµµhito having got up from solitude
從獨處而出
paccapādi dhammassānudhammaṃ
根據法而修習法
sakkato garukato mānito pūjito apacito lābhī
善待、尊崇、敬重、尊敬、重視
sandasseti samādapeti samuttejeti sampahaṃseti
鼓勵,激勵,令他們興奮與歡喜
Samaññāgato 具有
savighātaṃ saupāyāsaṃ sapariḷāhaṃ
有破壞           有煩憂            有悲苦
satimā nipako jhāyī, ātāpī ottāpī ca appamatto;
有念、明智、禪修,精勤、謹慎及不放逸
sāmukkaṃsikā dhammadesanā taṃ pakāsesi
他宣說讚揚法的開示
sotāpanno avinipātadhammo niyato sambodhiparāyaṇo
是入流、不會破壞法、保證達到證悟

Tassa kā gati, ko abhisamparāyo?
他死後會去那裡?
tiṇṇaṃ saṃyojanānaṃ parikkhayā
己摧毀三種束縛
yena bhagavā tenupasaṅkami;
趨近世尊
yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya’’nti.
我應該入王舍城化緣
ummujjantipi nimujjantipi
從水裡冒出,浸落水底
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
接近及頂禮世尊後,他坐在一旁。坐於一旁後,
接近及頂禮世尊後,他站在一旁。站於一旁後,

沒有留言:

發佈留言