一 雙品 YAMAKA-VAGGO
1 諸法意先導,意主意造作。若以染污意,或語或行業,是則苦隨彼,如輪隨獸足。
Manopubbaṅgamā dhammā, manoseṭṭhā manomayā; Manasā ce paduṭṭhena, bhāsati vā karoti vā; Tato naṃ dukkhamanveti, cakkaṃva vahato padaṃ.
2 諸法意先導,意主意造作。若以清淨意,或語或行業,是則樂隨彼,如影不離形。
Manopubbaṅgamā dhammā, manoseṭṭhā manomayā; Manasā ce pasannena, bhāsati vā karoti vā; Tato naṃ sukhamanveti, chāyāva anapāyinī.
3 『他駡我打我,敗我劫奪我』,若人懷此念,怨恨不能息。
Akkocchi maṃ avadhi maṃ, ajini [ajinī (?)] maṃ ahāsi me; Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.
4 『他駡我打我,敗我劫奪我』,若人捨此念,怨恨自平息。
Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me; Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.
5 在這世界中,從非怨止怨,唯无怨止怨;此古來常法。
6 那人不知道:『我等將毁滅』。若他們知道,則諍論息滅。
7 住在清淨中,不攝護諸根,飲食不知量,懈惰不精進,彼實為魔服,如風吹弱樹。
Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ; Bhojanamhi cāmattaññuṃ, kusītaṃ hīnavīriyaṃ; Taṃ ve pasahati māro, vāto rukkhaṃva dubbalaṃ.
Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ; Bhojanamhi cāmattaññuṃ, kusītaṃ hīnavīriyaṃ; Taṃ ve pasahati māro, vāto rukkhaṃva dubbalaṃ.
8 願求非樂住,善攝護諸根,飲食知節量,具信又精進,魔不能勝彼,如風吹石山。
Asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ; Bhojanamhi ca mattaññuṃ, saddhaṃ āraddhavīriyaṃ; Taṃ ve nappasahati māro, vāto selaṃva pabbataṃ.
9 若人穿袈裟,不離諸垢穢,無誠實克己,不應著袈裟。
Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati; Apeto damasaccena, na so kāsāvamarahati.
10 若人離諸垢,能善持戒律,克己與誠實,彼應著袈裟。
Yo ca vantakasāvassa, sīlesu susamāhito; Upeto damasaccena, sa ve kāsāvamarahati.
11 非真實認為是真實,真實認為非真實,邪思惟境界,不能達真實。
Asāre sāramatino, sāre cāsāradassino; Te sāraṃ nādhigacchanti, micchāsaṅkappagocarā.
12 真實認為是真實,非真實認知為非真實,正思惟境界,能達至真實。
13 如蓋屋不密,必為雨漏浸,如是不修心,貪欲必漏入。
Yathā agāraṃ ducchannaṃ, vuṭṭhī samativijjhati; Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.
14 如善密蓋屋,不為雨漏浸,如是善修心,貪欲不漏入。
15 現世此處悲,死後他處悲,作諸惡業者,兩處俱憂悲,見自惡業已,他悲他苦惱。
Idha socati pecca socati, pāpakārī ubhayattha socati; So socati so vihaññati, disvā kammakiliṭṭhamattano.
16 現世此處樂,死後他處樂,作諸善業者,兩處俱受樂,見自善業已,他樂他極樂。
Idha modati pecca modati, katapuñño ubhayattha modati; So modati so pamodati, disvā kammavisuddhimattano.
17 現世此處苦,死後他處苦,作諸惡業者,兩處俱受苦,現悲『我作惡』,墮惡趣更苦。
Idha tappati pecca tappati, pāpakārī ubhayattha tappati; ‘‘Pāpaṃ me kata’’nti tappati, bhiyyo tappati duggatiṃ gato.
18 現世此處喜,死後他處喜,修諸福業者,兩處俱歡喜,現喜『我修福』,生善趣更喜,
Idha nandati pecca nandati, katapuñño ubhayattha nandati; ‘‘Puññaṃ me kata’’nti nandati, bhiyyo nandati suggatiṃ gato.
19 雖多誦經集,放逸而不行,如牧數他牛,自無沙門分。
Bahumpi ce saṃhita bhāsamāno, na takkaro hoti naro pamatto; Gopova gāvo gaṇayaṃ paresaṃ, na bhāgavā sāmaññassa hoti.
20 雖誦經典少,能依教實行,具足正法,滅貪瞋癡,善淨解脫心,捨棄世欲,此界或他界,彼得沙門。
Appampi ce saṃhita bhāsamāno, dhammassa hoti anudhammacārī; Rāgañca dosañca pahāya mohaṃ, sammappajāno suvimuttacitto;
Anupādiyāno idha vā huraṃ vā, sa bhāgavā sāmaññassa hoti.
二 不放逸品 APPAMA-DAVAGGO
21 無逸不死道,放逸趣死路。無逸者不死,放逸者如尸。
22 智者深知此,所行不放逸。不放逸得樂,喜悅於聖境。
Evaṃ visesato ñatvā, appamādamhi paṇḍitā; Appamāde pamodanti, ariyānaṃ gocare ratā.
23 智者常堅忍,勇猛修禪定,解脫得安隱,證無上涅槃。
Te jhāyino sātatikā, niccaṃ daḷhaparakkamā; Phusanti dhīrā nibbānaṃ, yogakkhemaṃ anuttaraṃ.
24 勤奮常正念,行為清淨慬慎,自制如法生活,無逸善名增。
Uṭṭhānavato satīmato, sucikammassa nisammakārino; Saññatassa dhammajīvino, appamattassa yasobhivaḍḍhati.
25 勤奮不放逸,自制控制感受,智者建造島嶼,不為洪水沒。
26 暗鈍愚癡人,躭溺於放逸,智者不放逸,如富人護寶。
Pamādamanuyuñjanti, bālā dummedhino janā; Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.
27 莫躭溺放逸。莫嗜愛欲樂。不放逸習襌,始得大安樂。
Mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ ; Appamatto hi jhāyanto, pappoti vipulaṃ sukhaṃ.
28 智者以無逸,除逸則無憂,聖賢登慧閣,觀愚者多憂,如登於高山,俯視地上物。
Pamādaṃ appamādena, yadā nudati paṇḍito; Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;
Pabbataṭṭhova bhūmaṭṭhe , dhīro bāle avekkhati.
29 在放逸中持不放逸,在沉睡中保持清醒。智者如駿馬領先,弱馬落於後。
30 摩伽以不放逸,得為天主。無逸人所讚,放逸為人訶。
Appamādena maghavā, devānaṃ seṭṭhataṃ gato; Appamādaṃ pasaṃsanti, pamādo garahito sadā.
31 比丘樂於不放逸,或懼見放逸,猶如猛火炎炎,燒去大結、小結。
Appamādarato bhikkhu, pamāde bhayadassi vā; Saṃyojanaṃ aṇuṃ thūlaṃ, ḍahaṃ aggīva gacchati.
32 比丘樂於不放逸,或懼見放逸,彼已隣近涅槃,必定不易墮落。
Appamādarato bhikkhu, pamāde bhayadassi vā; Abhabbo parihānāya, nibbānasseva santike.
三 心品 CITTAVAGGO
33 心識變化不穩定,難護難自制。智者正直,如箭師矯正箭杆。
34 如魚從水中取出, 拋在地上,以此戰慄心,擺脫魔境界。
Vārijova thale khitto, okamokataubbhato; Pariphandatidaṃ cittaṃ, māradheyyaṃ pahātave.
35 此心隨欲轉,輕躁難捉摸。善哉心調伏,心調得安樂。
Dunniggahassa lahuno, yatthakāmanipātino; Cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ.
36 此心隨欲轉,微妙極難見。智者防護心,心護得安樂。
37 獨行千里路,無形隱深窟。誰能調伏心,解脫魔羅縳。
38 飄浮的心,不了正法,信心不堅者,智慧不增長。
Anavaṭṭhitacittassa, saddhammaṃ avijānato; Pariplavapasādassa, paññā na paripūrati.
39 不因情感令心沮喪,不被仇恨所影响,超越善與惡,覺者無恐怖。
Anavassutacittassa, ananvāhatacetaso; Puññapāpapahīnassa, natthi jāgarato bhayaṃ.
40 知身如陶器,住心似城廓,慧劍擊魔羅,守勝莫染著。
Kumbhūpamaṃ kāyamimaṃ viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā;
Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā.
41 這個身體不能長久, 一旦沒有了識, 被拋棄了, 將躺在泥堆下, 猶如樹根與木柴, 沒用處了。
42 仇敵害仇敵,怨家對怨家,若心向邪行,惡業最為大。
Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ; Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare.
43 善非父母作,亦非他眷屬,若心向正行,善業最為大。
Na taṃ mātā pitā kayirā, aññe vāpi ca ñātakā; Sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare.
四 花品 PUPPHAVAGGO
44 誰征服地界,閻魔界天界,誰善說法句,如巧匠採花?
Ko dhammapadaṃ sudesitaṃ, kusalo pupphamiva pacessati.
Chetvāna mārassa papupphakāni , adassanaṃ maccurājassa gacche.
46 知此身如泡,覺悟是幻法,折魔羅花箭,越死王所見。
Chetvāna mārassa papupphakāni , adassanaṃ maccurājassa gacche.
47 採集諸花已,其人執著欲樂,死神捉將去,如瀑流睡村。
Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ; Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.
48 採集諸花已,其人執著欲樂,情欲無厭足,實為死魔伏。
Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ; Atittaññeva kāmesu, antako kurute vasaṃ.
49 牟尼入村落,譬如蜂採花,不壞色與香,但取其蜜去。
Yathāpi bhamaro pupphaṃ, vaṇṇagandhamaheṭhayaṃ; Paleti rasamādāya, evaṃ gāme munī care.
50 不觀他人過,不觀他人所做或未做的事,但觀自身行,做了什麼或未做什麼。
Na paresaṃ vilomāni, na paresaṃ katākataṃ; Attanova avekkheyya, katāni akatāni ca.
51 猶如鮮妙花,色美而無香,如是說善語,不實踐而無果。
52 猶如鮮妙花,色美而芳香,如是說善語,實踐者有善果。
53 如從諸花聚,得造眾花鬘,如是生為人,當作諸善事。
54 花香不逆風,旃檀多伽羅,未利香亦爾。德香逆風薰,賢德者到處飄送。
Na pupphagandho paṭivātameti, na candanaṃ tagaramallikā ;
Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyati.
55 旃檀多伽羅,拔悉基青蓮,如是諸香中,戒香為最上。
Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī; Etesaṃ gandhajātānaṃ, sīlagandho anuttaro.
56 栴檀多伽羅,此等香甚微。持戒者最上,香薰諸天間。
Appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ ; Yo ca sīlavataṃ gandho, vāti devesu uttamo.
57 成就諸戒行,住於不放逸,正智解脫者,魔不知所趣。
Tesaṃ sampannasīlānaṃ, appamādavihārinaṃ; Sammadaññā vimuttānaṃ, māro maggaṃ na vindati.
58 猶如糞穢聚,棄著於大道,蓮華生其中,芳香吸引人。
Yathā saṅkāraṭhānasmiṃ , ujjhitasmiṃ mahāpathe; Padumaṃ tattha jāyetha, sucigandhaṃ manoramaṃ.
59 愚昧的凡夫, 在那些垃圾中,佛陀正信的弟子,以智慧光照。
五 愚品 BALAVAGGO
60 不眠者夜長,倦者由旬長,不明正法,愚者輪迴長。
61 不得勝我者為友,與我相等者亦無,寧可堅決獨行居,不與愚人作伴侶。
Carañce nādhigaccheyya, seyyaṃ sadisamattano; Ekacariyaṃ daḷhaṃ kayirā, natthi bāle sahāyatā.
62 『此我子我財』愚人常為憂。我且無有我,何有子與財?
Puttā matthi dhanammatthi , iti bālo vihaññati; Attā hi attano natthi, kuto puttā kuto dhanaṃ.
63 愚者(自)知愚,彼即是智人。愚人(自)謂智,實稱(真)愚夫。
Yo bālo maññati bālyaṃ, paṇḍito vāpi tena so; Bālo ca paṇḍitamānī, sa ve ‘‘bālo’’ti vuccati.
64 愚者雖終身,親近於智人,彼不了達摩,如匙嘗湯味。
Yāvajīvampi ce bālo, paṇḍitaṃ payirupāsati; Na so dhammaṃ vijānāti, dabbī sūparasaṃ yathā.
65 慧者須臾頃,親近於智人,能速解達摩,如舌嘗湯味。
66 愚人不覺知,與自仇敵行,造作諸惡業,受定眾苦果。
Caranti bālā dummedhā, amitteneva attanā; Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.
67 彼作不善業,作已生後悔,哭泣淚滿面,應得受異熟(3)。
68 若彼作善業,作已不追悔,歡喜而愉悅,應得受異熟(4)。
69 惡業未成熟,愚人思如蜜;惡業成熟時,愚人必受苦。
Madhuvā maññati bālo, yāva pāpaṃ na paccati; Yadā ca paccati pāpaṃ, bālo dukkhaṃ nigacchati.
70 愚者月復月,雖僅取(少)食--以孤沙草端;(彼所得功德),不及思法者,十六分之一,
Māse māse kusaggena, bālo bhuñjeyya bhojanaṃ; Na so saṅkhātadhammānaṃ , kalaṃ agghati soḷasiṃ.
71 猶如搆牛乳,醍醐非速成。愚人造惡業,不即感惡果,業力隨其後,如死灰覆火。
Na hi pāpaṃ kataṃ kammaṃ, sajju khīraṃva muccati; Ḍahantaṃ bālamanveti, bhasmacchannova pāvako.
72 愚夫求知識,反而趨滅亡,損害其幸福,破碎其頭首。
Yāvadeva anatthāya, ñattaṃ bālassa jāyati; Hanti bālassa sukkaṃsaṃ, muddhamassa vipātayaṃ.
73 (愚人)鶩虛名:僧中作上座,僧院為院主,他人求供養。
74 『僧與俗共知--此事由我作,事無論大小,皆由我作主』,愚人作此想,貪與慢增長。
Iti bālassa saṅkappo, icchā māno ca vaḍḍhati.
75 一(道)引世利,一(道)向涅槃。佛弟子比丘,當如是了知,莫貪著世利,專注於遠離。
Aññā hi lābhūpanisā, aññā nibbānagāminī; Evametaṃ abhiññāya, bhikkhu buddhassa sāvako;
Sakkāraṃ nābhinandeyya, vivekamanubrūhaye.
六 智者品 PANDITAVAGGO
76 若見彼智者--能指示過失,並能譴責者,當與彼為友;猶如知識者,能指示寶藏。與彼智人友,定善而無惡。
Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.
77 訓誡與教示,阻(他人)過惡。善人愛此人,但為惡人憎。
Ovadeyyānusāseyya, asabbhā ca nivāraye; Satañhi so piyo hoti, asataṃ hoti appiyo.
78 莫與惡友交,莫友卑鄙者。應與善友交,應友高尚士。
Na bhaje pāpake mitte, na bhaje purisādhame; Bhajetha mitte kalyāṇe, bhajetha purisuttame.
79 得飲法(水)者,心情而安樂。智者常喜悅,聖者所說法。
80 灌溉者引水,箭匠之矯箭,木匠之繩木,智者自調御。
Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā.
81 猶如堅固巖,不為風所搖,毁謗與讚譽,智者不為動。
Selo yathā ekaghano , vātena na samīrati; Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā.
82 亦如一深池,清明而澄淨,智者聞法已,如是心清淨。
Yathāpi rahado gambhīro, vippasanno anāvilo; Evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā.
83 善人離諸(欲),不論諸欲事。苦樂所不動,智者無喜憂。
Sukhena phuṭṭhā atha vā dukhena, na uccāvacaṃ paṇḍitā dassayanti.
84 不因自因他,(智者作諸惡),不求子求財、及謀國(作惡)。不欲以非法,求自己繁榮。彼實具戒行,智慧正法者。
Na iccheyya adhammena samiddhimattano, sa sīlavā paññavā dhammiko siyā.
85 於此人羣中,達彼岸者少。其餘諸人等,徘徊於此岸。
Appakā te manussesu, ye janā pāragāmino; Athāyaṃ itarā pajā, tīramevānudhāvati.
86 善能說法者,及依正法行,彼能達彼岸,度難度魔境。
87 應捨棄黑法,智者修白法,從家來無家,喜獨處不易。
88 當求是(法)樂。捨欲無所有,智者須清淨,自心諸垢穢。
Tatrābhiratimiccheyya, hitvā kāme akiñcano; Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.
89 彼於諸覺支,正心而修習。遠離諸固執,樂捨諸愛著,漏盡而光耀,此世證涅槃。
Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ; Ādānapaṭinissagge, anupādāya ye ratā;
Khīṇāsavā jutimanto, te loke parinibbutā.
七 阿羅漢品 ARAHANTAVAGGO
90 路行盡無憂,於一切解脫,斷一切繫縳,無有苦惱者。
91 正念奮勇者,彼不樂在家。如鵝離池去,彼等棄水家。
92 彼等無積聚,於食如實知,空無相解脫--是彼所行境,如鳥遊虛空,蹤跡不可得。
Ākāse va sakuntānaṃ , gati tesaṃ durannayā.
93 彼等諸漏盡,亦不貪飲食,空無相解脫--是彼所行境,如鳥遊虛空,蹤跡不可得。
Ākāse va sakuntānaṃ, padaṃ tassa durannayaṃ.
94 彼諸根寂靜,如御者調馬,離我慢無漏,為天人所慕。
Yassindriyāni samathaṅgatāni , assā yathā sārathinā sudantā; Pahīnamānassa anāsavassa, devāpi tassa pihayanti tādino.
95 彼已無憤恨,猶如於大地,彼虔誠堅固,如因陀揭羅,如無污泥池,是人無輪迴。
Pathavisamo no virujjhati, indakhilupamo tādi subbato; Rahadova apetakaddamo, saṃsārā na bhavanti tādino.
96 彼人心寂靜,語與業寂靜,正智而解脫,如是得安隱。
97 無信知無為,斷繫因永謝,棄捨於貪欲,真實無上士。
Assaddho akataññū ca, sandhicchedo ca yo naro; Hatāvakāso vantāso, sa ve uttamaporiso.
98 於村落林間,平地或丘陵,何處有羅漢,彼地即可慶。
Gāme vā yadi vāraññe, ninne vā yadi vā thale; Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.
99 林野甚可樂;世人所不樂,彼喜離欲樂,不求諸欲樂。
八 千品 SAHASSAVAGGO
100 雖誦一千言,若無義理者,不如一義語,聞己得寂靜。
101 唯誦千句偈,若無義理者,不如一句偈,聞已得寂靜。
Sahassamapi ce gāthā, anatthapadasaṃhitā; Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammati.
102 彼誦百句偈,若無義理者,不如一法句,聞已得寂靜。
Yo ca gāthā sataṃ bhāse, anatthapadasaṃhitā ; Ekaṃ dhammapadaṃ seyyo, yaṃ sutvā upasammati.
103 彼於戰場上,雖勝百萬人;未若克己者,戰士之最上!
Yo sahassaṃ sahassena, saṅgāme mānuse jine; Ekañca jeyyamattānaṃ , sa ve saṅgāmajuttamo.
104 能克制自己,過於勝他人。若有克己者,常行自節制。
105 天神乾闥婆,魔王並梵天,皆遭於敗北,不能勝彼人。
Neva devo na gandhabbo, na māro saha brahmunā; Jitaṃ apajitaṃ kayirā, tathārūpassa jantuno.
106 月月投千(金)--供犧牲百年,不如須臾間,供養修己者,彼如是供養,勝祭祀百年。
Māse māse sahassena, yo yajetha sataṃ samaṃ; Ekañca bhāvitattānaṃ, muhuttamapi pūjaye; Sāyeva pūjanā seyyo, yañce vassasataṃ hutaṃ.
107 若人一百年--事火於林中,不如須臾間,供養修己者,彼如是供養,勝祭祀百年。
Yo ca vassasataṃ jantu, aggiṃ paricare vane; Ekañca bhāvitattānaṃ, muhuttamapi pūjaye; Sāyeva pūjanā seyyo, yañce vassasataṃ hutaṃ.
108 若人於世間,施捨或供養,求福一週年,如是諸功德,不及四分一,禮敬正直者(9)。
Yaṃ kiñci yiṭṭhaṃ va hutaṃ va loke, saṃvaccharaṃ yajetha puññapekkho; Sabbampi taṃ na catubhāgameti, abhivādanā ujjugatesu seyyo.
109 好樂敬禮者,常尊於長老,四法得增長:壽美樂與力。
Abhivādanasīlissa, niccaṃ vuḍḍhāpacāyino ; Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ balaṃ.
110 若人壽百歲--破戒無三昧,不如生一日--持戒修禪定。
Yo ca vassasataṃ jīve, dussīlo asamāhito; Ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino.
111 若人壽百歲--無慧無三昧,不如生一日--具慧修禪定。
Yo ca vassasataṃ jīve, duppañño asamāhito; Ekāhaṃ jīvitaṃ seyyo, paññavantassa jhāyino.
112 若人壽百歲--怠惰不精進,不如生一日--勵力行精進。
113 若人壽百歲--不見生滅法,不如生一日--得見生滅法。
114 若人壽百歲--不見不死道,不如生一日--得見不死道。
115 若人壽百歲--不見最上法,不如生一日--得見最上法。
Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ; Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttamaṃ.
九 惡品 PAPAVAGGO
116 應急速作善,制止罪惡心。怠慢作善者,心則喜於惡。
117 若人作惡已,不可數數作;莫喜於作惡;積惡則受苦。
Pāpañce puriso kayirā, na naṃ kayirā punappunaṃ; Na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo.
118 若人作善已,應復數數作;當喜於作善;積善則受樂。
Puññañce puriso kayirā, kayirā naṃ punappunaṃ; Tamhi chandaṃ kayirātha, sukho puññassa uccayo.
119 惡業未成熟,惡者以為樂。惡業成熟時,惡者方見惡。
120 善業未成熟,善人以為苦。善業成熟時,善人始見善。
Bhadropi passati pāpaṃ, yāva bhadraṃ na paccati; Yadā ca paccati bhadraṃ, atha bhadro bhadrāni passati.
121 莫輕於小惡!謂『我不招報』,須知滴水落,亦可滿水瓶,愚夫盈其惡,少許少許積。
Māvamaññetha pāpassa, na mantaṃ āgamissati; Udabindunipātena, udakumbhopi pūrati; Bālo pūrati pāpassa, thokaṃ thokampi ācinaṃ.
122 莫輕於小善!謂『我不招報』,須知滴水落,亦可滿水瓶,智者完其善,少許少許積。
Māvamaññetha puññassa, na mantaṃ āgamissati; Udabindunipātena, udakumbhopi pūrati; Dhīro pūrati puññassa, thokaṃ thokampi ācinaṃ.
123 商人避險道,伴少而貨多;愛生避毒品,避惡當亦爾。
Vāṇijova bhayaṃ maggaṃ, appasattho mahaddhano; Visaṃ jīvitukāmova, pāpāni parivajjaye.
124 假若無有瘡傷手,可以其手持毒藥。毒不能患無傷手。不作惡者便無惡。
125 若犯無邪者,清淨無染者,罪惡向愚人,如逆風揚塵。
Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa; Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto.
126 有人生於(母)胎中,作惡者則(墮)地獄,正直之人昇天界,漏盡者證入湼槃。
Gabbhameke uppajjanti, nirayaṃ pāpakammino; Saggaṃ sugatino yanti, parinibbanti anāsavā.
127 非於虛空及海中,亦非入深山洞窟,求逃遁惡業者,世間實無可覓處。
Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa ; Na vijjatī so jagatippadeso, yatthaṭṭhito mucceyya pāpakammā.
128 非於虛空及海中,亦非入深山洞窟,欲求不為死魔制,世間實無可覓處。
Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa; Na vijjatī so jagatippadeso, yatthaṭṭhitaṃ nappasaheyya maccu.
十 刀杖品 DANSAVAGGO
129 一切懼刀杖,一切皆畏死,以自度(他情),莫殺教他殺。
Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno; Attānaṃ upamaṃ katvā, na haneyya na ghātaye.
130 一切懼刀杖,一切皆愛生,以自度(他情),莫殺教他殺。
131 於求樂有情,刀杖加惱害,但求自己樂,後世樂難得。
132 於求樂有情,不加刀杖害,欲求自己樂,後世樂可得。
133 對人莫說粗惡語,汝所說者還說汝。憤怒之言實堪痛;互擊刀杖可傷汝。
Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ ; Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ .
134 汝若自默然,如一破銅鑼,已得湼槃路;於汝無諍故。
135 如牧人以杖,驅牛至牧場,如是老與死,驅逐眾生命。
Yathā daṇḍena gopālo, gāvo pājeti gocaraṃ; Evaṃ jarā ca maccu ca, āyuṃ pājenti pāṇinaṃ.
136 愚夫造作諸惡業,却不自知(有果報),癡人以自業感苦,宛如以火而自燒。
Atha pāpāni kammāni, karaṃ bālo na bujjhati; Sehi kammehi dummedho, aggidaḍḍhova tappati.
137 若以刀杖害,無惡無害者,十事中一種,彼將迅速得。
Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati; Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.
138 極苦痛失財,身體被損害,或重病所逼,或失心狂亂。
139 或為王迫害,或被誣重罪,或眷屬離散,或破滅財產。
Rājato vā upasaggaṃ , abbhakkhānañca dāruṇaṃ; Parikkhayañca ñātīnaṃ, bhogānañca pabhaṅguraṃ.
140 或彼之房屋,為劫火梵燒。癡者身亡後,復墮於地獄。
Atha vāssa agārāni, aggi ḍahati pāvako; Kāyassa bhedā duppañño, nirayaṃ sopapajjati.
141 非裸行結髮,非塗泥絕食,臥地自塵身,非以蹲踞(住),不斷疑惑者,能令得清淨。
Na naggacariyā na jaṭā na paṅkā, nānāsakā thaṇḍilasāyikā vā; Rajojallaṃ ukkuṭikappadhānaṃ, sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
142 嚴身住寂靜,調御而克制,必然修梵行,不以刀杖等,加害諸有情,彼即婆羅門,彼即是沙門,彼即是比丘。
Alaṅkato cepi samaṃ careyya, santo danto niyato brahmacārī; Sabbesu bhūtesu nidhāya daṇḍaṃ, so brāhmaṇo so samaṇo sa bhikkhu.
143 以慚自禁者,世間所罕有,彼善避羞辱,如良馬避鞭。
Hirīnisedho puriso, koci lokasmi vijjati; Yo niddaṃ apabodheti , asso bhadro kasāmiva.
144 如良馬加鞭,當奮勉懺悔。以信戒精進,以及三摩地,善分別正法,以及明行足(8),汝當念勿忘,消滅無窮苦。
Asso yathā bhadro kasāniviṭṭho, ātāpino saṃvegino bhavātha; Saddhāya sīlena ca vīriyena ca, samādhinā dhammavinicchayena ca;
Sampannavijjācaraṇā patissatā, jahissatha dukkhamidaṃ anappakaṃ.
145 灌溉者引水,箭匠之矯箭,木匠之繩木,善行者自御。
Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ; Dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā.
十一 老 JARAVAGGO
146 常在燃燒中,何喜何可笑?幽暗之所蔽,何不求光明?
147 觀此粉飾身;瘡傷一堆骨,疾病多思惟,絕非常存者。
Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ; Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
148 此衰老形骸,病藪而易壞;朽聚必毁滅,有生終歸死。
149 猶如葫蘆瓜,散棄於秋季,骸骨如鴿色,觀此何可樂?
150 此城骨所建,塗以血與肉,儲藏老與死,及慢並虛偽。
Aṭṭhīnaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ; Yattha jarā ca maccu ca, māno makkho ca ohito.
151 盛飾王車亦必朽,此身老邁當亦爾。唯善人法不老朽,善人傳示於善人。
Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti; Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.
152 寡聞之人變老,只有力量增長,筋肉增生,智慧沒增。
Appassutāyaṃ puriso, balibaddhova jīrati; Maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.
153 經多生輪迴,尋求造屋者,但未得見之。痛苦再再生。
154 已見造屋者!不再造於屋。椽桷皆毁壞,棟梁亦摧折。我既證無為,一切愛盡滅。
Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi; Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ; Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā.
155 少壯不得財,並不修梵行,如池邊老鷺,無魚而萎滅。
Acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ; Jiṇṇakoñcāva jhāyanti, khīṇamaccheva pallale.
156 少壯不得財,並不修梵行,臥如破折弓,悲歎於過去。
十二 自己品 ATTAVAGGO
157 若人知自愛,須善自保護。三時中一時,智者應醒覺。
158 第一將自己,安置於正道,然後教他人;賢者始無過。
Attānameva paṭhamaṃ, patirūpe nivesaye; Athaññamanusāseyya, na kilisseyya paṇḍito.
159 若欲誨他者,應如己所行,(自)制乃制(他),克己實最難。
160 自為自依怙,他人何可依?自己善調御,證難得所依。
Attā hi attano nātho, ko hi nātho paro siyā; Attanā hi sudantena, nāthaṃ labhati dullabhaṃ.
161 惡業實由自己作,從自己生而自起。(惡業)摧壞於愚者,猶如金剛破寶石。
Attanā hi kataṃ pāpaṃ, attajaṃ attasambhavaṃ; Abhimatthati dummedhaṃ, vajiraṃ vasmamayaṃ maṇiṃ.
162 破戒如蔓蘿,纏覆裟羅樹。彼自如此作,徒快敵者意。
163 不善事易作,然無益於己;善與利益事,實為極難行。
164 惡慧愚癡人,以其邪見故,侮蔑羅漢教,依正法行者,以及尊者教,而自取毁滅,如芦苇的草,結果自滅亡。
Yo sāsanaṃ arahataṃ, ariyānaṃ dhammajīvinaṃ; Paṭikkosati dummedho, diṭṭhiṃ nissāya pāpikaṃ; Phalāni kaṭṭhakasseva, attaghātāya phallati.
165 惡實由己作,染污亦由己;由己不作惡,清淨亦由己。淨不淨依己,他何能淨他?
Attanā hi kataṃ pāpaṃ, attanā saṃkilissati; Attanā akataṃ pāpaṃ, attanāva visujjhati; Suddhī asuddhi paccattaṃ, nāñño aññaṃ visodhaye.
166 莫以利他事,忽於己利益。善知己利者,常專心利益。
十三 世品 LOKAVAGGO
167 莫從卑劣法。莫住於放逸。莫隨於邪見。莫增長世俗。
Hīnaṃ dhammaṃ na seveyya, pamādena na saṃvase; Micchādiṭṭhiṃ na seveyya, na siyā lokavaḍḍhano.
168 奮起莫放逸!行正法善行。依正法行者,此世他世樂。
Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care; Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.
169 行正法善行。勿行於惡行。依正法行者,此世他世樂。
170 視如水上浮漚,視如海市蜃樓,若人觀世如是,死王不得見他。
Yathā pubbuḷakaṃ passe, yathā passe marīcikaṃ; Evaṃ lokaṃ avekkhantaṃ, maccurājā na passati.
171 來看這個世界,猶如莊嚴王車。愚人沉湎此中,智者毫無執著。
Etha passathimaṃ lokaṃ, cittaṃ rājarathūpamaṃ; Yattha bālā visīdanti, natthi saṅgo vijānataṃ.
172 若人先放逸,但後不放逸。彼照耀此世,如月出雲翳。
173 若作惡業已,覆之以善者,彼照耀此生,如月出雲翳。
Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati ; Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
174 此世界盲暝。能得此者少。如鳥脫羅網,鮮有昇天者。
Andhabhūto ayaṃ loko, tanukettha vipassati; Sakuṇo jālamuttova, appo saggāya gacchati.
175 天鵝飛行太陽道,以神通力可行空。智者破魔王魔眷,得能脫離於世間。
Haṃsādiccapathe yanti, ākāse yanti iddhiyā; Nīyanti dhīrā lokamhā, jetvā māraṃ savāhiniṃ .
176 違犯一法,及說妄語者,不信來世者,則無惡不作。
Ekaṃ dhammaṃ atītassa, musāvādissa jantuno; Vitiṇṇaparalokassa, natthi pāpaṃ akāriyaṃ.
177 慳者不生天。愚不讚布施。智者隨喜施,後必得安樂。
Na ve kadariyā devalokaṃ vajanti, bālā have nappasaṃsanti dānaṃ; Dhīro ca dānaṃ anumodamāno, teneva so hoti sukhī parattha.
178 一統大地者,得生天上者,一切世界主,不及預流勝。
Pathabyā ekarajjena, saggassa gamanena vā; Sabbalokādhipaccena, sotāpattiphalaṃ varaṃ.
十四 佛陀品 BUDDHAVAGGO
179 彼之勝利無能勝,敗者於世無可從,佛(智)無邊無行跡,汝復以何而誑惑?
Yassa jitaṃ nāvajīyati, jitaṃ yassa no yāti koci loke; Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.
180 彼已不具於結縳,愛欲難以誘使去,佛(智)無邊無行跡,汝復以何而誑惑?
Yassa jālinī visattikā, taṇhā natthi kuhiñci netave; Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.
181 智者修禪定,喜出家寂靜,正念正覺者,天人所敬愛。
Ye jhānapasutā dhīrā, nekkhammūpasame ratā; Devāpi tesaṃ pihayanti, sambuddhānaṃ satīmataṃ.
182 得生人道難,生得壽終難,得聞正法難,遇佛出世難。
Kiccho manussapaṭilābho, kicchaṃ maccāna jīvitaṃ; Kicchaṃ saddhammassavanaṃ, kiccho buddhānamuppādo.
183 一切惡莫作,一切善應行,自調淨其意,是則諸佛教。
Sabbapāpassa akaraṇaṃ, kusalassa upasampadā ; Sacittapariyodapanaṃ , etaṃ buddhāna sāsanaṃ.
184 諸佛說湼槃最上,忍辱為最高苦行。害他實非出家者,惱他不名為沙門。
Khantī paramaṃ tapo titikkhā, nibbānaṃ paramaṃ vadanti buddhā; Na hi pabbajito parūpaghātī, na samaṇo hoti paraṃ viheṭhayanto.
185 不誹與不害,嚴持於戒律,飲食知節量,遠處而獨居,勤修增上定,是為諸佛教。
Anūpavādo anūpaghāto , pātimokkhe ca saṃvaro; Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ; Adhicitte ca āyogo, etaṃ buddhāna sāsanaṃ.
186 即使雨金錢,欲心不滿足。智者知淫欲,樂少而苦多!
187 故彼於天欲,亦不起希求。正覺者弟子,希滅於愛欲。
188 諸人恐怖故,去皈依山岳,或依於森林,園苑樹支提。
Bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca; Ārāmarukkhacetyāni, manussā bhayatajjitā.
189 此非安隱依,此非最上依,如是皈依者,不離一切苦。
Netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ; Netaṃ saraṇamāgamma, sabbadukkhā pamuccati.
190 若人皈依佛,皈依法及僧,由於正智慧,得見四聖諦。
191 苦與苦之因,以及苦之滅,並八支聖道,能令苦寂滅。
Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ; Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
192 此皈依安隱,此皈依無上,如是皈依者,解脫一切苦。
193 聖人極難得,彼非隨處生;智者所生處,家族咸蒙慶。
Dullabho purisājañño, na so sabbattha jāyati; Yattha so jāyati dhīro, taṃ kulaṃ sukhamedhati.
194 諸佛出現樂,演說正法樂,僧伽和合樂,修士和合樂。
Sukho buddhānamuppādo, sukhā saddhammadesanā; Sukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho.
195 供養應供者--脫離於虛妄,超越諸憂患,佛及佛弟子。
Pūjārahe pūjayato, buddhe yadi va sāvake; Papañcasamatikkante, tiṇṇasokapariddave.
196 若供養如是--寂靜無畏者,其所得功德,無能測量者。
十五 樂品 SUKHAVAGGO
197 我等實樂生,憎怨中無憎。於憎怨人中,我等無憎住。
198 我等實樂生,疾病中無病。於疾病人中,我等無病住。
199 我等實樂生,貪欲中無欲。於貪欲人中,我等無欲住。
200 我等實樂生,我等無物障。我等樂為食,如光音天人。
Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ; Pītibhakkhā bhavissāma, devā ābhassarā yathā.
201 勝利生憎怨,敗者住苦惱。勝敗兩俱捨,和靜住安樂。
Jayaṃ veraṃ pasavati, dukkhaṃ seti parājito; Upasanto sukhaṃ seti, hitvā jayaparājayaṃ.
202 無火如貪欲,無惡如瞋恨,無苦如(五)蘊,無樂勝寂靜。
Natthi rāgasamo aggi, natthi dosasamo kali; Natthi khandhasamā dukkhā, natthi santiparaṃ sukhaṃ.
203 飢為最大病,行為最大苦;如實知此已,湼槃樂最上。
204 無病最上利,知足最上財,信賴最上親,湼槃最上樂。
Ārogyaparamā lābhā, santuṭṭhiparamaṃ dhanaṃ; Vissāsaparamā ñāti , nibbānaṃ paramaṃ sukhaṃ.
205 已飲獨居味,以及寂靜味,喜飲於法味,離怖畏去惡。
206 善哉見聖者,與彼同住樂。由不見愚人,彼即常歡樂。
207 與愚者同行,長時處憂悲。與愚同住苦,如與敵同居。與智者同住,樂如會親族。
Bālasaṅgatacārī hi, dīghamaddhāna socati; Dukkho bālehi saṃvāso, amitteneva sabbadā; Dhīro ca sukhasaṃvāso, ñātīnaṃva samāgamo.
208 是故真實:賢者智者多聞者,持戒虔誠與聖者,從斯善人賢慧遊,猶如月從於星道。
Tasmā hi – Dhīrañca paññañca bahussutañca, dhorayhasīlaṃ vatavantamariyaṃ; Taṃ tādisaṃ sappurisaṃ sumedhaṃ, bhajetha nakkhattapathaṃva candimā
十六 喜愛品 PIYAVAGGO
209 專事不當事,不事於應修,棄善趨愛欲,却羨自勉者。
210 莫結交愛人,莫結不愛人。不見愛人苦,見憎人亦苦。
211 是故莫愛著,愛別離為苦。若無愛與憎,彼即無覊縳。
Tasmā piyaṃ na kayirātha, piyāpāyo hi pāpako; Ganthā tesaṃ na vijjanti, yesaṃ natthi piyāppiyaṃ.
212 從喜愛生憂,從喜愛生怖;離親愛無憂,何處有恐怖?
Piyato jāyatī soko, piyato jāyatī bhayaṃ; Piyato vippamuttassa, natthi soko kuto bhayaṃ.
213 從親愛生憂,從親愛生怖;離親愛無憂,何處有死怖?
214 從貪欲生憂,從貪欲生怖;離貪欲無憂,何處有恐怖?
Ratiyā jāyatī soko, ratiyā jāyatī bhayaṃ; Ratiyā vippamuttassa, natthi soko kuto bhayaṃ.
215 從欲樂生憂,從欲樂生怖;離欲樂無憂;何處有恐怖?
216 從愛欲生憂,從愛欲生怖;離愛欲無憂,何處有恐怖?
Taṇhāya jāyatī soko, taṇhāya jāyatī bhayaṃ; Taṇhāya vippamuttassa, natthi soko kuto bhayaṃ.
217 具戒及正見,住法知真諦,圓滿自所行,彼為世人愛。
218 渴求離言法,充滿思慮心,諸欲心不著,是名上流人。
Chandajāto anakkhāte, manasā ca phuṭo siyā; Kāmesu ca appaṭibaddhacitto , uddhaṃsototi vuccati.
219 久客異鄉者,自遠處安歸,親友與知識,歡喜而迎彼。
Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ; Ñātimittā suhajjā ca, abhinandanti āgataṃ.
220 造福亦如是,從此生彼界,福業如親友,以迎愛者來。
十七 忿怒品 KODHAVAGGO
221 捨棄於忿怒,除滅於我慢,解脫一切縳,不執著名色,彼無一物者,苦不能相隨。
Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya; Taṃ nāmarūpasmimasajjamānaṃ, akiñcanaṃ nānupatanti dukkhā.
222 若能抑忿發,如止急行車,是名(善)御者,餘為執韁人。
223 以不忿勝忿。以善勝不善。以施勝慳吝。以實勝虛妄。
Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine; Jine kadariyaṃ dānena, saccenālikavādinaṃ.
224 諦語不瞋恚,分施與乞者;以如是三事,能生於諸天。
Saccaṃ bhaṇe na kujjheyya, dajjā appampi yācito; Etehi tīhi ṭhānehi, gacche devāna santike.
225 彼無害牟尼,常調伏其身,到達不死境--無有悲憂處。
226 恆常醒覺者,日夜勸修學,志向於湼槃,息滅諸煩惱。
Sadā jāgaramānānaṃ, ahorattānusikkhinaṃ; Nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā.
227 阿多羅應知:此非今日事,古語已有之。默然為人誹,多語為人誹,寡言為人誹;不為誹謗者,斯世實無有。
Porāṇametaṃ atula, netaṃ ajjatanāmiva; Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ; Mitabhāṇimpi nindanti, natthi loke anindito.
228 全被人誹者,或全被讚者,非曾有當有,現在亦無有。
Na cāhu na ca bhavissati, na cetarahi vijjati; Ekantaṃ nindito poso, ekantaṃ vā pasaṃsito.
229 若人朝朝自反省,行無瑕疵並賢明,智慧戒行兼具者,彼為智人所稱讚。
Yaṃ ce viññū pasaṃsanti, anuvicca suve suve; Acchiddavuttiṃ medhāviṃ, paññāsīlasamāhitaṃ.
230 品如閻浮金,誰得誹辱之?彼為婆羅門,諸天所稱讚。
Nikkhaṃ jambonadasseva, ko taṃ ninditumarahati; Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito.
231 攝護身忿怒,調伏於身行。捨離身惡行,以身修善行。
Kāyappakopaṃ rakkheyya, kāyena saṃvuto siyā; Kāyaduccaritaṃ hitvā, kāyena sucaritaṃ care.
232 攝護語忿怒,調伏於語行。捨離語惡行,以語修善行。
233 攝護意忿怒,調伏於意行。捨離意惡行,以意修善行。
Manopakopaṃ rakkheyya, manasā saṃvuto siyā; Manoduccaritaṃ hitvā, manasā sucaritaṃ care.
234 智者身調伏,亦復語調伏,於意亦調伏,實一切調伏。
十八 垢穢品 MALAVAGGO
235 汝今已似枯燋葉,閻魔使者近身邊。汝己竚立死門前,旅途汝亦無資糧。
Paṇḍupalāsova dānisi, yamapurisāpi ca te upaṭṭhitā; Uyyogamukhe ca tiṭṭhasi, pātheyyampi ca te na vijjati.
236 汝宜自造安全洲。迅速精勤為智者。拂除塵垢無煩惱,得達諸天之聖境。
So karohi dīpamattano, khippaṃ vāyama paṇḍito bhava; Niddhantamalo anaṅgaṇo, dibbaṃ ariyabhūmiṃ upehisi.
237 汝今壽命行已終。汝已移步近閻魔。道中既無停息處,旅途汝亦無資糧。
Upanītavayo ca dānisi, sampayātosi yamassa santike; Vāso te natthi antarā, pātheyyampi ca te na vijjati.
238 汝宜自造安全洲。迅速精勤為智者。拂除塵垢無煩惱,不復重來生與老。
So karohi dīpamattano, khippaṃ vāyama paṇḍito bhava; Niddhantamalo anaṅgaṇo, na punaṃ jātijaraṃ upehisi.
239 剎那剎那間,智者分分除,漸拂自垢穢,如冶工鍛金。
Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe; Kammāro rajatasseva, niddhame malamattano.
240 如鐵自生銹,生已自腐蝕,犯罪者亦爾,自業導惡趣。
Ayasāva malaṃ samuṭṭhitaṃ , tatuṭṭhāya tameva khādati; Evaṃ atidhonacārinaṃ, sāni kammāni nayanti duggatiṃ.
241 不誦經典穢,不勤為家穢。懶惰為色穢,放逸護衛穢。
242 邪行婦人穢,吝嗇施者穢。此界及他界,惡法實為穢。
Malitthiyā duccaritaṃ, maccheraṃ dadato malaṃ; Malā ve pāpakā dhammā, asmiṃ loke paramhi ca.
243 此等諸垢中,無明垢為最,汝當除此垢,成無垢比丘!
Tato malā malataraṃ, avijjā paramaṃ malaṃ; Etaṃ malaṃ pahantvāna, nimmalā hotha bhikkhavo.
244 生活無慚愧,鹵莽如烏鴉,詆毁(於他人),大膽自誇張,傲慢邪惡者,其人生活易。
245 生活於慚愧,常求於清淨,不著欲謙遜,住清淨生活,(富於)識見者,其人生活難。
246 若人於世界,殺生說妄語,取人所不與,犯於別人妻。
Yo pāṇamatipāteti, musāvādañca bhāsati;
Loke adinnamādiyati, paradārañca gacchati.
247 及躭湎飲酒,行為如是者,即於此世界,毁掘自(善)根。
Surāmerayapānañca, yo naro anuyuñjati;
Idhevameso lokasmiṃ, mūlaṃ khaṇati attano.
248 如是汝應知:不制則為惡;莫貪與非法,自陷於永苦,
Evaṃ bho purisa jānāhi, pāpadhammā asaññatā;
Mā taṃ lobho adhammo ca, ciraṃ dukkhāya randhayuṃ.
249 若信樂故施。心嫉他得食,彼於晝或夜,彼得入三昧。
Dadāti ve yathāsaddhaṃ, yathāpasādanaṃ [yattha pasādanaṃ (katthaci)] jano;
Tattha yo maṅku bhavati [tattha ce maṃku yo hoti (sī.), tattha yo maṅkuto hoti (syā.)], paresaṃ pānabhojane;
Na so divā vā rattiṃ vā, samādhimadhigacchati.
250 若斬斷此(心),拔根及除滅,則於晝或夜,彼得入三昧。
Sa ve divā vā rattiṃ vā, samādhimadhigacchati.
251 無火等於貪欲,無執著如瞋恚,無網等於愚癡,無河流如愛欲。
Natthi rāgasamo aggi, natthi dosasamo gaho;
Natthi mohasamaṃ jālaṃ, natthi taṇhāsamā nadī.
252 易見他人過,自見則為難。揚惡如颺糠,己過則覆匿,如彼狡博者,隱匿其格利。
Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ;
Paresaṃ hi so vajjāni, opunāti [ophunāti (ka.)] yathā bhusaṃ;
Attano pana chādeti, kaliṃva kitavā saṭho.
253 若見他人過,心常易忿者,增長於煩惱;去斷惑遠矣。
Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā.
254 虛空無道跡,外道無沙門。眾生喜虛妄,如來無虛妄。
Ākāseva padaṃ natthi, samaṇo natthi bāhire;
Papañcābhiratā pajā, nippapañcā tathāgatā.
255 虛空無道跡,外道無沙門。(五)蘊無常住,諸佛無動亂。
Ākāseva padaṃ natthi, samaṇo natthi bāhire;
Saṅkhārā sassatā natthi, natthi buddhānamiñjitaṃ.
十九 法住品 DHAMMATTHAVAGGO
256 鹵莽處事故,不為法住者。智者應辨別--孰正與孰邪。
Yo ca atthaṃ anatthañca, ubho niccheyya paṇḍito.
257 導人不鹵莽,如法而公平,智者護於法,是名法住者。
Dhammassa gutto medhāvī, ‘‘dhammaṭṭho’’ti pavuccati.
258 不以多言故,彼即為智者。安靜無恐怖,是名為智者。
Na tena paṇḍito hoti, yāvatā bahu bhāsati;
Khemī averī abhayo, ‘‘paṇḍito’’ti pavuccati.
259 不以多言故,彼為持法者。彼雖聞少分,但由身見法,於法不放逸,是名持法者。
Na tāvatā dhammadharo, yāvatā bahu bhāsati;
Yo ca appampi sutvāna, dhammaṃ kāyena passati;
Sa ve dhammadharo hoti, yo dhammaṃ nappamajjati.
260 不因彼白頭,即得為長老。彼年齡虛熟,徒有長老名。
261 於彼具真實,具法不殺生,節制並調伏,彼有智慧人,除滅諸垢穢,實名為長老。
Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;
Sa ve vantamalo dhīro, ‘‘thero’’ iti [so theroti (syā. ka.)] pavuccati.
262 嫉慳虛偽者,雖以其辯才,或由相端嚴,不為善良人。
Na vākkaraṇamattena, vaṇṇapokkharatāya vā;
Sādhurūpo naro hoti, issukī maccharī saṭho.
263 若斬斷此(心),拔根及除滅,彼捨瞋智者,名為善良人。
Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ samūhataṃ;
Sa vantadoso medhāvī, ‘‘sādhurūpo’’ti vuccati.
264 若破戒妄語,削髮非沙門。充滿欲與貪,云何為沙門?
Na muṇḍakena samaṇo, abbato alikaṃ bhaṇaṃ;
Icchālobhasamāpanno, samaṇo kiṃ bhavissati.
265 彼息滅諸惡--無論大與小,因息滅諸惡,故名為沙門。
Samitattā hi pāpānaṃ, ‘‘samaṇo’’ti pavuccati.
266 僅向他行乞,不即是比丘。行宗教法儀,亦不為比丘。
Vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.
267 僅捨善與惡,修於梵行者,以知住此世,彼實名比丘。
Yodha puññañca pāpañca, bāhetvā brahmacariyavā [brahmacariyaṃ (ka.)];
Saṅkhāya loke carati, sa ve ‘‘bhikkhū’’ti vuccati.
268 愚昧無知者,不以默然故,而名為牟尼。智者如權衡。
Na monena munī hoti, mūḷharūpo aviddasu;
Yo ca tulaṃva paggayha, varamādāya paṇḍito.
269 捨惡取其善,乃得為牟尼。彼知於兩界,故稱為牟尼。
Yo munāti ubho loke, ‘‘muni’’ tena pavuccati.
270 彼人非聖賢,以其殺生故。不害諸眾生,是名為聖者。
Na tena ariyo hoti, yena pāṇāni hiṃsati;
271 不以戒律行,或由於多聞,或由證三昧,或由於獨居。
Na sīlabbatamattena, bāhusaccena vā pana;
Atha vā samādhilābhena, vivittasayanena vā.
272 謂『受出家樂,非凡夫所能』。汝等漏未盡,莫生保信想!
Phusāmi nekkhammasukhaṃ, aputhujjanasevitaṃ;
Bhikkhu vissāsamāpādi, appatto āsavakkhayaṃ.
二十 道品 MAGGAVAGGO
273 八支道中勝,四句諦中勝,離欲法中勝,具眼兩足勝。
Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.
274 實唯此一道,無餘知見淨。汝等順此行。魔為之惑亂。
Eseva [esova (sī. pī.)] maggo natthañño, dassanassa visuddhiyā;
Etañhi tumhe paṭipajjatha, mārassetaṃ pamohanaṃ.
275 汝順此(道)行,使汝苦滅盡。知我所說道,得除去荊棘。
Etañhi tumhe paṭipannā, dukkhassantaṃ karissatha;
Akkhāto vo [akkhāto ve (sī. pī.)] mayā maggo, aññāya sallakantanaṃ.
276 汝當自努力!如來唯說者。隨禪定行者,解脫魔繫縳。
Tumhehi kiccamātappaṃ, akkhātāro tathāgatā;
Paṭipannā pamokkhanti, jhāyino mārabandhanā.
277 『一切行無常』,以慧觀照時,得厭離於苦。此乃清淨道。
278 『一切行是苦』,以慧觀照時,得厭離於苦。此乃清淨道。
‘‘Sabbe saṅkhārā dukkhā’’ti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā.
279 『一切法無我』,以慧觀照時,得厭離於苦。此乃清淨道。
‘‘Sabbe dhammā anattā’’ti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā.
280 當努力時不努力,年雖少壯陷怠惰,意志消沉又懶弱,怠者不以智得道。
Uṭṭhānakālamhi anuṭṭhahāno, yuvā balī ālasiyaṃ upeto;
Saṃsannasaṅkappamano [asampannasaṅkappamano (ka.)] kusīto, paññāya maggaṃ alaso na vindati.
281 慎語而制意,不以身作惡。淨此三業道,得聖所示道。
Ete tayo kammapathe visodhaye, ārādhaye maggamisippaveditaṃ.
282 由襌定生智,無襌定慧滅。了知此二道,及其得與失,當自努力行,增長於智慧。
Yogā ve jāyatī [jāyate (katthaci)] bhūri, ayogā bhūrisaṅkhayo;
Etaṃ dvedhāpathaṃ ñatvā, bhavāya vibhavāya ca;
Tathāttānaṃ niveseyya, yathā bhūri pavaḍḍhati.
283 應伐欲稠林,勿伐於樹木。從欲林生怖,當脫欲稠林。
Chetvā vanañca vanathañca, nibbanā hotha bhikkhavo.
284 男女欲絲絲,未斷心猶繫;如飲乳犢子,不離於母牛。
Yāva hi vanatho na chijjati, aṇumattopi narassa nārisu;
Paṭibaddhamanova [paṭibandhamanova (ka.)] tāva so, vaccho khīrapakova [khīrapānova (pī.)] mātari.
285 自己斷除愛情,如以手折秋蓮。勤修寂靜之道。善逝所說湼槃。
Santimaggameva brūhaya, nibbānaṃ sugatena desitaṃ.
286 『雨季我住此,冬夏亦住此』,此為愚夫想,而不覺危險。
Idha vassaṃ vasissāmi, idha hemantagimhisu;
Iti bālo vicinteti, antarāyaṃ na bujjhati.
287 溺愛子與畜,其人心惑著,死神捉將去,如瀑流睡村。
Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;
Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.
288 父子與親戚,莫能為救護。彼為死所制,非親族能救。
Antakenādhipannassa, natthi ñātīsu tāṇatā.
289 了知此義已,智者持戒律,通達湼槃路--迅速令清淨。
Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;
Nibbānagamanaṃ maggaṃ, khippameva visodhaye.
二一 雜品 PAKINNAKAVAGGO
290 若棄於小樂,但見於大樂。智者棄小樂,當見於大樂。
Caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukhaṃ.
291 施與他人苦,為求自己樂;彼為瞋繫縳,怨憎不解脫。
Paradukkhūpadhānena, attano [yo attano (syā. pī. ka.)] sukhamicchati;
Verasaṃsaggasaṃsaṭṭho, verā so na parimuccati.
292 應作而不作,不應作而作,傲慢放逸者,彼之漏增長。
Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.
293 常精勤觀身,不作不應作,應作則常作,觀者漏滅盡。
Yesañca susamāraddhā, niccaṃ kāyagatā sati;
Akiccaṃ te na sevanti, kicce sātaccakārino;
Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā.
294 殺(愛欲)母與(慢)父,殺剎帝利族二王,(破)王國殺其從臣,趨向無憂婆羅門。
Raṭṭhaṃ sānucaraṃ hantvā, anīgho yāti brāhmaṇo.
295 殺(愛欲)母與(慢)父,殺婆羅門族二王,殺其虎(將)第五(疑),趨向無憂婆羅門。
Mātaraṃ pitaraṃ hantvā, rājāno dve ca sotthiye;
Veyagghapañcamaṃ hantvā, anīgho yāti brāhmaṇo.
296 喬達摩弟子,常善自醒覺,無論晝與夜,彼常念佛陀。
Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, niccaṃ buddhagatā sati.
297 喬達摩弟子,常善自醒覺,無論晝與夜,彼常念達摩。
Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, niccaṃ dhammagatā sati.
298 喬達摩弟子,常善自醒覺,無論晝與夜,彼常念僧伽。
Yesaṃ divā ca ratto ca, niccaṃ saṅghagatā sati.
299 喬達摩弟子,常善自醒覺,無論晝與夜,彼常念於身。
Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, niccaṃ kāyagatā sati.
300 喬達摩弟子,常善自醒覺,無論晝與夜,常樂不殺生。
Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
Yesaṃ divā ca ratto ca, ahiṃsāya rato mano.
301 喬達摩弟子,常善自醒覺,無論晝與夜,心常樂禪定。
Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;
302 出家愛樂難。在家生活難。非儔共住苦。(輪迴)往來苦。故不應往來,隨從於痛苦。
Duppabbajjaṃ durabhiramaṃ, durāvāsā gharā dukhā;
Dukkhosamānasaṃvāso, dukkhānupatitaddhagū;
Tasmā na caddhagū siyā, na ca [tasmā na caddhagū na ca (ka.)] dukkhānupatito siyā
303 正信而具戒,得譽及財者,彼至於何處,處處受尊敬
Saddho sīlena sampanno, yasobhogasamappito;
Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito.
304 善名揚遠方,高顯如雲山。惡者如夜射,雖近不能見。
Dūre santo pakāsenti, himavantova pabbato;
Asantettha na dissanti, rattiṃ khittā yathā sarā.
305 獨坐與獨臥,獨行而不倦,彼獨自調御,喜樂於林中。
Eko damayamattānaṃ, vanante ramito siyā.
二二 地獄 品 NIRAYAVAGGO
306 說妄語者墮地獄,或已作言『我無作』。此二惡業者死後,他世同受(地獄)苦。
Abhūtavādī nirayaṃ upeti, yo vāpi [yo cāpi (sī. pī. ka.)] katvā na karomi cāha [na karomīti cāha (syā.)];
Ubhopi te pecca samā bhavanti, nihīnakammā manujā parattha.
307 多袈裟纏頸,惡行不節制,惡人以惡業,終墮於地獄。
Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;
Pāpā pāpehi kammehi, nirayaṃ te upapajjare.
308 若破戒無制,受人信施食,不如吞鐵丸--熱從火焰出。
Yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato.
309 放逸淫人妻,必遭於四事:獲罪睡不安,誹三地獄四。
Cattāri ṭhānāni naro pamatto, āpajjati paradārūpasevī;
Apuññalābhaṃ na nikāmaseyyaṃ, nindaṃ tatīyaṃ nirayaṃ catutthaṃ.
310 非福並惡趣,恐怖樂甚少,國王加重罪,故莫淫他婦。
Rājā ca daṇḍaṃ garukaṃ paṇeti, tasmā naro paradāraṃ na seve.
311 不善執孤沙,則傷害其手;沙門作邪行,則趣向地獄。
Kuso yathā duggahito, hatthamevānukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhati.
312 諸有懈惰行,及染污戒行,懷疑修梵行,彼不得大果。
Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.
313 應作所當作,作之須盡力!放蕩遊行僧,增長於欲塵。
Kayirā ce kayirāthenaṃ [kayirā naṃ (ka.)], daḷhamenaṃ parakkame;
Sithilo hi paribbājo, bhiyyo ākirate rajaṃ.
314 不作惡業勝,作惡後受苦。作諸善業勝,作善不受苦。
Katañca sukataṃ seyyo, yaṃ katvā nānutappati.
315 譬如邊區城,內外均防護,自護當亦爾。剎那莫放逸。剎那疏忽者,入地獄受苦。
Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;
Khaṇātītā hi socanti, nirayamhi samappitā.
316 不應羞而羞,應羞而不羞,懷此邪見者,眾生趨惡趣。
Alajjitāye lajjanti, lajjitāye na lajjare;
Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.
317 不應怖見怖,應怖不見怖,懷此邪見者,眾生趨惡趣。
Abhaye bhayadassino, bhaye cābhayadassino;
Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.
318 非過思為過,是過見無過,懷此邪見者,眾生趨惡趣。
319 過失知過失,無過知無過,懷此正見者,眾生趨善趣。
Vajjañca vajjato ñatvā, avajjañca avajjato;
Sammādiṭṭhisamādānā, sattā gacchanti suggatiṃ.
二三 象品 NAGAVAGGO
320 如象在戰陣,(堪忍)弓箭射,我忍謗(亦爾)。世多破戒者。
321 調御(象)可赴集會,調御(象)可為王乘。若能堪忍於謗言,人中最勝調御者。
322 調御之騾為優良,信度駿馬為優良,憍羅大象亦優良,自調御者更優良。
Varamassatarā dantā, ājānīyā ca sindhavā; Kuñjarā ca mahānāgā, attadanto tato varaṃ.
323 實非彼等車乘,得達難到境地,若人善自調御,由於調御得達。
324 如象名財護,泌液暴難制,繫縳不少食,惟念於象林。
Dhanapālo nāma kuñjaro, kaṭukabhedano dunnivārayo;
Baddho kabaḷaṃ na bhuñjati, sumarati nāgavanassa kuñjaro.
325 樂睡又貪食,轉側唯長眠,如猪食無厭,愚者數入胎。
Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī; Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando.
326 我此過去心--任意隨所欲,隨愛好遊行。我今悉調伏,如象師持鈎,(制御)泌液象。
Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ; Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.
327 當樂不放逸,善護於自心。自救出難處,如象(出)泥坑。
Appamādaratā hotha, sacittamanurakkhatha; Duggā uddharathattānaṃ, paṅke sannova kuñjaro.
328 若得同行伴--善行富智慮,能服諸艱困,欣然共彼行。
Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ; Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
329 若無同行伴--善行富智慮,應如王棄國,如象獨行林。
No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ; Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.
330 寧一人獨行,不與愚為友。獨行離欲惡,如象獨遊林。
Ekassa caritaṃ seyyo, natthi bāle sahāyatā; Eko care na ca pāpāni kayirā, appossukko mātaṅgaraññeva nāgo.
331 應時得友樂,適時滿足樂,命終善業樂,離一切苦樂。
Atthamhi jātamhi sukhā sahāyā, tuṭṭhī sukhā yā itarītarena; Puññaṃ sukhaṃ jīvitasaṅkhayamhi, sabbassa dukkhassa sukhaṃ pahānaṃ.
332 世中敬母樂,敬父親亦樂。世敬沙門樂,敬聖人亦樂。
333 至老持戒樂,正信成就樂,獲得智慧樂,不作諸惡樂。
Sukhaṃ yāva jarā sīlaṃ, sukhā saddhā patiṭṭhitā; Sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukhaṃ.
二四 愛欲品 TANHAVAGGO
334 若住於放逸,愛增加蔓蘿。(此)生又(彼)生,如猿求林果。
Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya; So plavatī hurā huraṃ, phalamicchaṃva vanasmi vānaro.
335 若於此世界,為惡欲纏縛,憂苦日增長,如毗羅得雨。
Yaṃ esā sahate jammī, taṇhā loke visattikā; Sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva
336 若於此世界,降難降愛欲,憂苦自除落,如水滴蓮葉。
Yo cetaṃ sahate jammiṃ, taṇhaṃ loke duraccayaṃ; Sokā tamhā papatanti, udabinduva pokkharā.
337 我說此善事:汝等集於此,掘愛欲之根,如求毗羅那,掘去其甜根。勿再為魔王,屢屢害汝等,如洪水(侵)葦。
Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā; Taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ; Mā vo naḷaṃva sotova, māro bhañji punappunaṃ.
338 不傷深固根,雖伐樹還生。愛欲不斷根,苦生亦復爾。
Yathāpi mūle anupaddave daḷhe, chinnopi rukkho punareva rūhati; Evampi taṇhānusaye anūhate, nibbattatī dukkhamidaṃ punappunaṃ.
339 彼具三十六(愛)流,勢强奔流向欲境,是則彼具邪見人,為欲思惟漂蕩去。
Yassa chattiṃsati sotā, manāpasavanā bhusā; Māhā vahanti duddiṭṭhiṃ, saṅkappā rāganissitā.
340 (欲)流處處流,蔓蘿盛發芽。汝見蔓蘿生,以慧斷其根。
341 世喜悅(欲)滋潤,亦喜馳逐六塵。彼雖向樂求樂,但唯得於生滅。
Saritāni sinehitāni ca, somanassāni bhavanti jantuno; Te sātasitā sukhesino, te ve jātijarūpagā narā.
342 隨逐愛欲人,馳迴如網兔。纏縛於(煩惱),再再長受苦。
Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito ; Saṃyojanasaṅgasattakā, dukkhamupenti punappunaṃ cirāya.
343 隨逐愛欲人,馳迴如網兔。比丘求無欲,故須自離欲。
Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito; Tasmā tasiṇaṃ vinodaye, ākaṅkhanta virāgamattano.
344 捨欲喜林間,離欲復向欲,當觀於此人;解縛復向縛。
Yo nibbanatho vanādhimutto, vanamutto vanameva dhāvati; Taṃ puggalametha passatha, mutto bandhanameva dhāvati.
345 鐵木麻作者,智說非堅縛。迷戀妻子財,(是實)為堅(縛)。
Na taṃ daḷhaṃ bandhanamāhu dhīrā, yadāyasaṃ dārujapabbajañca ; Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.
346 能引墮落者,智說為堅縛。彼雖似寬緩,而實難解脫。斷此無著者,捨欲而出家。
Etaṃ daḷhaṃ bandhanamāhu dhīrā, ohārinaṃ sithilaṃ duppamuñcaṃ; Etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāya.
347 彼耽於欲隨(欲)流,投自結網如蜘蛛。斷此(縛)而無著者,離一切苦而遨遊。
Ye rāgarattānupatanti sotaṃ, sayaṃkataṃ makkaṭakova jālaṃ; Etampi chetvāna vajanti dhīrā, anapekkhino sabbadukkhaṃ pahāya.
348 捨棄從前的, 捨棄從今後,在中間捨棄, 將可以超越。隨處心解脫,不再受生老。
Muñca pure muñca pacchato, majjhe muñca bhavassa pāragū; Sabbattha vimuttamānaso, na punaṃ jātijaraṃ upehisi.
349 惡想所亂者,求樂欲熾然,彼欲倍增長,自作堅牢縛。
Vitakkamathitassa jantuno, tibbarāgassa subhānupassino; Bhiyyo taṇhā pavaḍḍhati, esa kho daḷhaṃ karoti bandhanaṃ.
350 喜離惡想者,常念於不淨。當除於愛欲,不為魔羅縛。
Vitakkūpasame ca yo rato, asubhaṃ bhāvayate sadā sato; Esa kho byanti kāhiti, esa checchati mārabandhanaṃ.
351 達究竟處無畏,離愛欲無垢穢,斷除生有之箭,此為彼最後身。
352 離欲無染者,通達詞無礙,善知義與法,及字聚次第,彼為最後身,大智大丈夫。
Vītataṇho anādāno, niruttipadakovido; Akkharānaṃ sannipātaṃ, jaññā pubbāparāni ca; Sa ve ‘‘antimasārīro, mahāpañño mahāpuriso’’ti vuccati.
353 我降伏一切,我了知一切。一切法無染,離棄於一切,滅欲得解脫,自證誰稱師?
Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto; Sabbañjaho taṇhakkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ.
354 諸施法施勝;諸味法味勝;諸喜法喜勝;除愛勝諸苦。
Sabbadānaṃ dhammadānaṃ jināti, sabbarasaṃ dhammaraso jināti; Sabbaratiṃ dhammarati jināti, taṇhakkhayo sabbadukkhaṃ jināti.
355 財富毁滅愚人,決非求彼岸者。愚人為財欲害,自害如(害)他人。
Hananti bhogā dummedhaṃ, no ca pāragavesino; Bhogataṇhāya dummedho, hanti aññeva attanaṃ.
356 雜草害田地,貪欲害世人。施與離貪者,故得大果報。
Tiṇadosāni khettāni, rāgadosā ayaṃ pajā; Tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.
357 雜草害田地,瞋恚害世人。施與離瞋者,故得大果報。
358 雜草害田地,愚癡害世人。施與離癡者,故得大果報。
Tiṇadosāni khettāni, mohadosā ayaṃ pajā; Tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.
359 雜草害田地,欲望害世人。施與離欲者,故得大果報。
Tiṇadosāni khettāni, taṇhādosā ayaṃ pajā; Tasmā hi vītataṇhesu, dinnaṃ hoti mahapphalaṃ.
二五 比丘品BHIKKHUVAGGO
360 善哉制於眼。善哉制於耳。善哉制於鼻。善哉制於舌。
Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro; Ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.
361 善哉制於身。善哉制於語。善哉制於意。善哉制一切。制一切比丘,解脫一切苦。
Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro; Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro; Sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccati.
362 調御手足及言語,調御最高(之頭首),心喜於禪住於定,獨居知足名比丘。
Hatthasaṃyato pādasaṃyato, vācāsaṃyato saṃyatuttamo; Ajjhattarato samāhito, eko santusito tamāhu bhikkhuṃ.
363 比丘調於語,善巧而寂靜,顯示法與義,所說甚和婉。
364 樂法喜法,隨法思惟,比丘憶念法,正法不退。
365 莫輕自所得;莫羨他所得。比丘羨他(得),不能證襌定。
Salābhaṃ nātimaññeyya, nāññesaṃ pihayaṃ care; Aññesaṃ pihayaṃ bhikkhu, samādhiṃ nādhigacchati.
366 比丘所得雖少,而不輕嫌所得,生活清淨不怠,實為諸天稱讚。
Appalābhopi ce bhikkhu, salābhaṃ nātimaññati; Taṃ ve devā pasaṃsanti, suddhājīviṃ atanditaṃ.
367 若於名與色,不著我我所,非有故無憂,彼實稱比丘。
Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ; Asatā ca na socati, sa ve ‘‘bhikkhū’’ti vuccati.
368 住於慈悲比丘,喜悅佛陀教法,到達寂靜安樂,諸行解脫境界。
Mettāvihārī yo bhikkhu, pasanno buddhasāsane; Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.
369 比丘汲此舟(水),(水)去則舟輕快。斷除貪欲瞋恚,則得證於湼槃。
Siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati; Chetvā rāgañca dosañca, tato nibbānamehisi.
370 五斷及五棄,而五種勤修。越五著比丘--名渡瀑流者。
Pañca chinde pañca jahe, pañca cuttari bhāvaye; Pañca saṅgātigo bhikkhu, ‘‘oghatiṇṇo’’ti vuccati.
371 修定莫放逸,心莫惑於欲!莫待吞鐵丸,燒然乃苦號!
Jhāya bhikkhu mā pamādo , mā te kāmaguṇe ramessu cittaṃ; Mā lohaguḷaṃ gilī pamatto, mā kandi ‘‘dukkhamida’’nti ḍayhamāno.
372 無慧者無定,無定者無慧。兼具定與慧,彼實近湼槃。
Natthi jhānaṃ apaññassa, paññā natthi ajhāyato ; Yamhi jhānañca paññā ca, sa ve nibbānasantike.
373 比丘入屏虛,彼之心寂靜,審觀於正法,得受超人樂。
374 若人常正念:諸蘊之生滅,獲得喜與樂。知彼得不死。
Yato yato sammasati, khandhānaṃ udayabbayaṃ; Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.
375 若智慧比丘,於世先作是:攝根及知足,護持別解脫。
Tatrāyamādi bhavati, idha paññassa bhikkhuno; Indriyagutti santuṭṭhi, pātimokkhe ca saṃvaro.
376 態度須誠懇,行為須端正;是故彼多樂,得滅盡諸苦。
Mitte bhajassu kalyāṇe, suddhājīve atandite; Paṭisanthāravutyassa , ācārakusalo siyā; Tato pāmojjabahulo, dukkhassantaṃ karissati.
377 如跋悉伽花,枯萎而凋謝,汝等諸比丘,棄貪瞋亦爾。
Vassikā viya pupphāni, maddavāni pamuñcati; Evaṃ rāgañca dosañca, vippamuñcetha bhikkhavo.
378 身靜及語靜,心寂住三昧,捨俗樂比丘,是名寂靜者。
Santakāyo santavāco, santavā susamāhito ; Vantalokāmiso bhikkhu, ‘‘upasanto’’ti vuccati.
379 汝當自警策,汝應自反省!自護與正念,比丘住安樂。
Attanā codayattānaṃ, paṭimaṃsetha attanā ; So attagutto satimā, sukhaṃ bhikkhu vihāhisi.
380 自為自保護。自為自依怙。汝應自調御,如商調良馬。
Attā hi attano nātho, Attā hi attano gati; Tasmā saṃyamamattānaṃ , assaṃ bhadraṃva vāṇijo.
381 比丘具歡喜心,誠信佛陀教法,到達寂靜安樂,諸行解脫境界。
382 比丘雖年少,勤行佛陀教,彼輝耀此世,如月出雲翳。
二六 婆羅門品 BRAHMANAYAGGO
383 勇敢斷除於(欲)流,汝當棄欲婆羅門!若知於諸蘊滅盡,汝便知無作(湼槃)。
Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa; Saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇa.
384 若常住於二法,婆羅門達彼岸;所有一切繫縛,從彼智者而滅。
Yadā dvayesu dhammesu, pāragū hoti brāhmaṇo; Athassa sabbe saṃyogā, atthaṃ gacchanti jānato.
385 無彼岸此岸,兩岸悉皆無,離苦無繫縛,是謂婆羅門。
Yassa pāraṃ apāraṃ vā, pārāpāraṃ na vijjati; Vītaddaraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
386 彼人入禪定,安住離塵垢,所作皆已辦,無諸煩惱漏,證最高境界,是謂婆羅門。
Jhāyiṃ virajamāsīnaṃ, katakiccamanāsavaṃ; Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
387 日照晝兮月明夜,剎帝利武裝輝耀,婆羅門禪定光明,佛陀光普照晝夜。
Divā tapati ādicco, rattimābhāti candimā; Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo; Atha sabbamahorattiṃ , buddho tapati tejasā.
388 棄除惡業者,是名婆羅門。行為清淨者,則稱為沙門,自除垢穢者,是名出家人。
Bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati; Pabbājayamattano malaṃ, tasmā ‘‘pabbajito’’ti vuccati.
389 莫打婆羅門!婆羅門莫瞋,打彼者可恥,忿發恥更甚!
Na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo; Dhī brāhmaṇassa hantāraṃ, tato dhī yassa muñcati.
390 婆羅門此非小益--若自喜樂制其心。隨時斷除於害心,是唯得止於苦痛。
Na brāhmaṇassetadakiñci seyyo, yadā nisedho manaso piyehi; Yato yato hiṃsamano nivattati, tato tato sammatimeva dukkhaṃ.
391 不以身語意,行作諸惡業,制此三處者,是謂婆羅門。
Yassa kāyena vācāya, manasā natthi dukkaṭaṃ; Saṃvutaṃ tīhi ṭhānehi, tamahaṃ brūmi brāhmaṇaṃ.
392 正等覺者所說法,不論從何而得聞,於彼說者應敬禮,如婆羅門敬聖火。
Yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ; Sakkaccaṃ taṃ namasseyya, aggihuttaṃva brāhmaṇo.
393 不因髻髮與種族,亦非生為婆羅門。誰知真實及達摩,彼為幸福婆羅門。
Na jaṭāhi na gottena, na jaccā hoti brāhmaṇo; Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo.
394 愚者結髮髻,衣鹿皮何益?內心具(欲)林,形儀徒嚴飾!
395 諸著糞掃衣,消瘦露經脈,林中獨入定,是謂婆羅門。
Paṃsukūladharaṃ jantuṃ, kisaṃ dhamanisanthataṃ; Ekaṃ vanasmiṃ jhāyantaṃ, tamahaṃ brūmi brāhmaṇaṃ.
396 所謂婆羅門,非從母胎生。如執諸煩惱,但名說「菩」者。若無一切執,是謂婆羅門。
Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ; Bhovādi nāma so hoti, sace hoti sakiñcano; Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
397 斷除一切結,彼實無恐怖,無著離繫縛,是謂婆羅門。
398 除皮帶與韁,及斷繩所屬,捨障礙覺者,是謂婆羅門。
Chetvā naddhiṃ varattañca, sandānaṃ sahanukkamaṃ; Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
399 能忍駡與打,而無有瞋恨,具忍刀強軍,是謂婆羅門。
Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati; Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.
400 無有瞋怒具德行,持戒不為諸(欲)潤,調御得達最後身--我稱彼為婆羅門。
Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ; Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.
401 猶如水落於蓮葉,如置芥子於針鋒,不染著於愛欲者--我稱彼為婆羅門。
402 若人於此世界中,覺悟消滅其自苦,放棄重負得解脫--我稱彼為婆羅門。
Yo dukkhassa pajānāti, idheva khayamattano; Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
403 有甚深智慧,善辨道非道,證無上境界,是謂婆羅門。
Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ; Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
404 不與俗人混,不與僧相雜,無家無欲者,是謂婆羅門。
405 一切強弱有情中,彼人盡棄於刀杖,不自殺不教他殺--我稱彼為婆羅門。
Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca; Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.
406 於仇敵中友誼者,執杖人中温和者,執著人中無著者--我稱彼為婆羅門。
Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ; Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
407 貪欲瞋恚并慢心,以及虛偽皆脫落,猶如芥子落針鋒--我稱彼為婆羅門。
408 不言粗惡語,說益語實語,不觸怒於人,是謂婆羅門。
.
409 於此善或惡,修短與粗細,不與而不取,是謂婆羅門。
Yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ; Loke adinnaṃ nādiyati , tamahaṃ brūmi brāhmaṇaṃ.
410 對此世他世,均無有欲望,無欲而解脫,是謂婆羅門。
Āsā yassa na vijjanti, asmiṃ loke paramhi ca; Nirāsāsaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
411 無有貪欲者,了悟無疑惑,證得無生地,是謂婆羅門。
Yassālayā na vijjanti, aññāya akathaṃkathī; Amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
412 若於此世間,不著善與惡,無憂而清淨,是謂婆羅門。
Yodha puññañca pāpañca, ubho saṅgamupaccagā; Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
413 如月淨無瑕,澄靜而清明,滅於再生欲,是謂婆羅門
Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ; Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
414 超越泥濘崎嶇道,並踰愚癡輪迴海,得度彼岸住禪定,無欲而又無疑惑,無著證湼槃寂靜--我稱彼為婆羅門。
Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā; Tiṇṇo pāragato jhāyī, anejo akathaṃkathī; Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.
415 棄捨欲樂於此世,出家而成無家人,除滅欲樂生起者--我稱彼為婆羅門。
416 棄捨愛欲於此世,出家而成無家人,除滅愛欲生起者--我稱彼為婆羅門。
417 遠離人間縛,超越天上縛,除一切縛者,是謂婆羅門。
418 棄捨喜不喜,清涼無煩惱,勇者勝世間,是謂婆羅門。
Hitvā ratiñca aratiñca, sītibhūtaṃ nirūpadhiṃ; Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.
419 若遍知一切--有情死與生,無執善逝佛,是謂婆羅門。
Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso; Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
420 諸天乾闥婆及人,俱不知彼之所趣,煩惱漏盡阿羅漢--我稱彼為婆羅門。
Yassa gatiṃ na jānanti, devā gandhabbamānusā; Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.
421 前後與中間,彼無有一物,不著一物者,是謂婆羅門。
422 牛王最尊勇猛者,大仙無欲勝利者,浴己(無垢)及覺者……我稱彼為婆羅門。
423 牟尼能知於前生,並見天界及惡趣,獲得除滅於再生,業已完成無上智,一切圓滿成就者--我稱彼為婆羅門。
Pubbenivāsaṃ yo vedi, saggāpāyañca passati, Atho jātikkhayaṃ patto, abhiññāvosito muni; Sabbavositavosānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
法句終 Dharmapan Nitthitan
沒有留言:
發佈留言