星期一, 8月 31, 2015

法集: 三的論母

1. (Ka) kusalā dhammā. 善法
(Kha) akusalā dhammā. 不善法
(Ga) abyākatā dhammā. 無記法
2. (Ka) sukhāya vedanāya sampayuttā dhammā.樂受相應法
(Kha) dukkhāya vedanāya sampayuttā dhammā.苦受相應法
(Ga) adukkhamasukhāya vedanāya sampayuttā dhammā.不苦不樂受相應法
3. (Ka) vipākā dhammā. 異熟法
(Kha) vipākadhammadhammā.異熟法之法
(Ga) nevavipākanavipākadhammadhammā.非異熟非異熟法之法
4. (Ka) upādiṇṇupādāniyā  dhammā. 取隨順法
(Kha) anupādiṇṇupādāniyā dhammā.非取隨順法
(Ga) anupādiṇṇaanupādāniyā  dhammā.非取非隨順法
5. (Ka) saṃkiliṭṭhasaṃkilesikā dhammā. 集染非集染法
(Kha) asaṃkiliṭṭhasaṃkilesikā dhammā.非集染非集染法
(Ga) asaṃkiliṭṭhaasaṃkilesikā  dhammā.非集染非非集染法
6. (Ka) savitakkasavicārā dhammā.有尋有伺法 
(Kha) avitakkavicāramattā dhammā.無尋唯伺法
(Ga) avitakkaavicārā  dhammā.無尋無伺法
7. (Ka) pītisahagatā dhammā. 喜一起行法
(Kha) sukhasahagatā dhammā.藥一起行法
(Ga) upekkhāsahagatā dhammā.捨一起行法
8. (Ka) dassanena pahātabbā dhammā.以見應斷法
(Kha) bhāvanāya pahātabbā dhammā.以修應斷法
(Ga) neva dassanena na bhāvanāya pahātabbā dhammā. 以非見非修所斷法
9. (Ka) dassanena pahātabbahetukā dhammā. 以見所斷因法
(Kha) bhāvanāya pahātabbahetukā dhammā.以修所斷因法
(Ga) neva dassanena na bhāvanāya pahātabbahetukā dhammā.
以非見非修所斷因法
10. (Ka) ācayagāmino dhammā.流轉法
(Kha) apacayagāmino dhammā.還滅法
(Ga) nevācayagāmināpacayagāmino dhammā.非流轉非還滅法
11. (Ka) sekkhā dhammā.有學
(Kha) asekkhā dhammā. 無學法
(Ga) nevasekkhanāsekkhā  dhammā. 有學無學
12. (Ka) parittā dhammā. 小法
(Kha) mahaggatā dhammā. 已達到大法
(Ga) appamāṇā dhammā. 無量法
13. (Ka) parittārammaṇā dhammā. 小所緣法
(Kha) mahaggatārammaṇā dhammā.大所緣法
(Ga) appamāṇārammaṇā dhammā. 無量所緣法
14. (Ka) hīnā dhammā. 低劣法
(Kha) majjhimā dhammā. 中等法
(Ga) paṇītā dhammā. 勝法
15. (Ka) micchattaniyatā dhammā.邪決定法
(Kha) sammattaniyatā dhammā.正決定法
(Ga) aniyatā dhammā.不決定法
16. (Ka) maggārammaṇā dhammā. 道所緣法
(Kha) maggahetukā dhammā. 道因法
(Ga) maggādhipatino dhammā. 道增上法
17. (Ka) uppannā dhammā. 已生法
(Kha) anuppannā dhammā. 未生法
(Ga) uppādino dhammā. 當生法
18. (Ka) atītā dhammā. 過去法
(Kha) anāgatā dhammā. 未來法
(Ga) paccuppannā dhammā. 現在法
19. (Ka) atītārammaṇā dhammā. 過去所緣法
(Kha) anāgatārammaṇā dhammā. 未來所緣法
(Ga) paccuppannārammaṇā dhammā. 現在所緣法
20. (Ka) ajjhattā dhammā.內法
(Kha) bahiddhā dhammā. 外法
(Ga) ajjhattabahiddhā dhammā. 內外法
21. (Ka) ajjhattārammaṇā dhammā.內所緣法
(Kha) bahiddhārammaṇā dhammā. 外所緣法
(Ga) ajjhattabahiddhārammaṇā dhammā. 內外所緣法
22. (Ka) sanidassanasappaṭighā dhammā.有見有礙法
(Kha) anidassanasappaṭighā dhammā.無見有礙法

(Ga) anidassanaappaṭighā  dhammā.無見無礙法