Saṃyuttanikāyo
1 Sagāthāvaggo有偈篇 1.1 Devatāsaṃyuttaṃ天眾相應
1.1.1 Naḷavaggo葦品
1. Oghataraṇasuttaṃ 瀑流
1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca – ‘‘‘kathaṃ nu tvaṃ, mārisa, oghamatarī’ti? ‘Appatiṭṭhaṃ khvāhaṃ, āvuso, anāyūhaṃ oghamatari’nti. ‘Yathā kathaṃ pana tvaṃ, mārisa, appatiṭṭhaṃ anāyūhaṃ oghamatarī’ti? ‘Yadākhvāhaṃ, āvuso, santiṭṭhāmi tadāssu saṃsīdāmi ; yadākhvāhaṃ, āvuso, āyūhāmi tadāssu nibbuyhāmi [nivuyhāmi (syā. kaṃ. ka.)]. Evaṃ khvāhaṃ, āvuso, appatiṭṭhaṃ anāyūhaṃ oghamatari’’’nti.
‘‘Cirassaṃ vata passāmi, brāhmaṇaṃ parinibbutaṃ;
Appatiṭṭhaṃ anāyūhaṃ, tiṇṇaṃ loke visattika’’nti. –
Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā – ‘‘samanuñño me satthā’’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
Appatiṭṭhaṃ anāyūhaṃ, tiṇṇaṃ loke visattika’’nti. –
Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā – ‘‘samanuñño me satthā’’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
如是讓我聽聞, 一時世尊住在祗樹給孤獨園, 那時有一天人於後夜分發光遍照祗林, 向世尊所在處行近; 接近世尊所在處, 頂禮及站在一邊。站後那天人對世尊說: "請問你是如何渡過瀑流?"
"朋友, 我沒有立場, 沒有要求, 就過了瀑流。"
"請問你是如何沒有立場及沒有要求而過瀑流呢?"
"朋友, 我有立場時, 就會沉迷, 朋友, 我有要求時, 就會被引導。朋友, 所以我沒有立場及沒有要求而過瀑流了。"
"長久以來, 我見到, 執著三個世界;
不設立場, 不要求, 婆羅門涅槃。
那天人這樣說, 老師讚賞。接著那天人說: "老師讚賞我。" 向佛陀頂禮後, 右繞而離開。
2. Nimokkhasuttaṃ
2. Sāvatthinidānaṃ . Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca –
‘‘Jānāsi no tvaṃ, mārisa, sattānaṃ nimokkhaṃ pamokkhaṃ viveka’’nti?
‘‘Jānāmi khvāhaṃ, āvuso, sattānaṃ nimokkhaṃ pamokkhaṃ viveka’’nti.
‘‘Yathā kathaṃ pana tvaṃ, mārisa, jānāsi sattānaṃ nimokkhaṃ pamokkhaṃ viveka’’nti?
‘‘Nandībhavaparikkhayā, saññāviññāṇasaṅkhayā, vedanānaṃ nirodhā upasamā – evaṃ khvāhaṃ, āvuso, jānāmi sattānaṃ nimokkhaṃ pamokkhaṃ viveka’’nti.
‘‘Jānāmi khvāhaṃ, āvuso, sattānaṃ nimokkhaṃ pamokkhaṃ viveka’’nti.
‘‘Yathā kathaṃ pana tvaṃ, mārisa, jānāsi sattānaṃ nimokkhaṃ pamokkhaṃ viveka’’nti?
‘‘Nandībhavaparikkhayā, saññāviññāṇasaṅkhayā, vedanānaṃ nirodhā upasamā – evaṃ khvāhaṃ, āvuso, jānāmi sattānaṃ nimokkhaṃ pamokkhaṃ viveka’’nti.
如是讓我聽聞, 一時世尊住在祗樹給孤獨園, 那時有一天人於後夜分發光遍照祗林, 向世尊所在處行近; 接近世尊所在處, 頂禮及站在一邊。站後那天人對世尊說: "朋友, 你知不知道眾生解脫、令解脫、遠離?"
"朋友, 我知道眾生解脫、令解脫、遠離。"
"朋友, 你如何知道眾生解脫、令解脫、遠離?"
"滅盡喜的存在, 滅盡想與識, 熄滅受寂靜 - 朋友, 如是我知道眾生解脫、令解脫、遠離。"
3. Upanīyasuttaṃ 引導者
3. Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Upanīyati jīvitamappamāyu,Jarūpanītassa na santi tāṇā;Etaṃ bhayaṃ maraṇe pekkhamāno,Puññāni kayirātha sukhāvahānī’’ti.
‘‘Upanīyati jīvitamappamāyu,Jarūpanītassa na santi tāṇā;Etaṃ bhayaṃ maraṇe pekkhamāno,Lokāmisaṃ pajahe santipekkho’’ti.
‘‘Upanīyati jīvitamappamāyu,Jarūpanītassa na santi tāṇā;Etaṃ bhayaṃ maraṇe pekkhamāno,Puññāni kayirātha sukhāvahānī’’ti.
‘‘Upanīyati jīvitamappamāyu,Jarūpanītassa na santi tāṇā;Etaṃ bhayaṃ maraṇe pekkhamāno,Lokāmisaṃ pajahe santipekkho’’ti.
立在一旁的那天人在世尊面前唱誦這偈:
"導引生死壽短, 老無保障; 這懼怕於死亡的預期, 積功德載樂。"
"導引生死壽短, 老無保障; 這懼怕於死亡的預期, 棄世間物質, 尋求寂靜。"
"導引生死壽短, 老無保障; 這懼怕於死亡的預期, 積功德載樂。"
"導引生死壽短, 老無保障; 這懼怕於死亡的預期, 棄世間物質, 尋求寂靜。"
4. Accentisuttaṃ 過去時
4. Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Accenti kālā tarayanti rattiyo, Vayoguṇā anupubbaṃ jahanti;Etaṃ bhayaṃ maraṇe pekkhamāno,Puññāni kayirātha sukhāvahānī’’ti.
‘‘Accenti kālā tarayanti rattiyo,Vayoguṇā anupubbaṃ jahanti; Etaṃ bhayaṃ maraṇe pekkhamāno, Lokāmisaṃ pajahe santipekkho’’ti.
‘‘Accenti kālā tarayanti rattiyo, Vayoguṇā anupubbaṃ jahanti;Etaṃ bhayaṃ maraṇe pekkhamāno,Puññāni kayirātha sukhāvahānī’’ti.
‘‘Accenti kālā tarayanti rattiyo,Vayoguṇā anupubbaṃ jahanti; Etaṃ bhayaṃ maraṇe pekkhamāno, Lokāmisaṃ pajahe santipekkho’’ti.
立在一旁的那天人在世尊面前唱誦這偈:
"日夜過去了, 青春棄我而去; 這懼怕於死亡的預期, 積功德載樂。"
"日夜過去了, 青春棄我而去; 這懼怕於死亡的預期, 棄世間物質, 尋求寂靜。"
"日夜過去了, 青春棄我而去; 這懼怕於死亡的預期, 積功德載樂。"
"日夜過去了, 青春棄我而去; 這懼怕於死亡的預期, 棄世間物質, 尋求寂靜。"
5. Katichindasuttaṃ 如何斷
5. Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Kati chinde kati jahe, kati cuttari bhāvaye;Kati saṅgātigo bhikkhu, oghatiṇṇoti vuccatī’’ti.
‘‘Pañca chinde pañca jahe, pañca cuttari bhāvaye;Pañca saṅgātigo bhikkhu, oghatiṇṇoti vuccatī’’ti.
‘‘Kati chinde kati jahe, kati cuttari bhāvaye;Kati saṅgātigo bhikkhu, oghatiṇṇoti vuccatī’’ti.
‘‘Pañca chinde pañca jahe, pañca cuttari bhāvaye;Pañca saṅgātigo bhikkhu, oghatiṇṇoti vuccatī’’ti.
立在一旁的那天人在世尊面前唱誦這偈:
"斷幾多棄幾多, 修幾多無漏; 比丘超越幾多, 稱為渡過瀑流。"
斷五事棄五事, 修五無漏; 比丘超越五事, 稱為渡過瀑流。"
6. Jāgarasuttaṃ 不眠
6. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Kati jāgarataṃ suttā, kati suttesu jāgarā;Katibhi rajamādeti, katibhi parisujjhatī’’ti.
‘‘Pañca jāgarataṃ suttā, pañca suttesu jāgarā;Pañcabhi rajamādeti, pañcabhi parisujjhatī’’ti.
6. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Kati jāgarataṃ suttā, kati suttesu jāgarā;Katibhi rajamādeti, katibhi parisujjhatī’’ti.
‘‘Pañca jāgarataṃ suttā, pañca suttesu jāgarā;Pañcabhi rajamādeti, pañcabhi parisujjhatī’’ti.
立在一旁的那天人在世尊面前唱誦這偈:
"幾多醒與睡? 幾多在睡與醒? 染幾多塵? 有幾多清淨?"
"醒於五眠, 眠於五醒; 五染塵, 五清淨。"
7. Appaṭividitasuttaṃ 不了知
7. Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Yesaṃ dhammā appaṭividitā, paravādesu nīyare ;Suttā te nappabujjhanti, kālo tesaṃ pabujjhitu’’nti.
‘‘Yesaṃ dhammā suppaṭividitā, paravādesu na nīyare;Te sambuddhā sammadaññā, caranti visame sama’’nti.
‘‘Yesaṃ dhammā appaṭividitā, paravādesu nīyare ;Suttā te nappabujjhanti, kālo tesaṃ pabujjhitu’’nti.
‘‘Yesaṃ dhammā suppaṭividitā, paravādesu na nīyare;Te sambuddhā sammadaññā, caranti visame sama’’nti.
立在一旁的那天人在世尊面前唱誦這偈:
"因為不了知法, 入了異教; 他睡不醒, 這時才醒來。"
"因為了知法, 不入異教; 他正知正覺, 平等行於不和諧。"
"因為不了知法, 入了異教; 他睡不醒, 這時才醒來。"
"因為了知法, 不入異教; 他正知正覺, 平等行於不和諧。"
8. Susammuṭṭhasuttaṃ 迷亂
8. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Yesaṃ dhammā susammuṭṭhā, paravādesu nīyare;Suttā te nappabujjhanti, kālo tesaṃ pabujjhitu’’nti.
‘‘Yesaṃ dhammā asammuṭṭhā, paravādesu na nīyare;Te sambuddhā sammadaññā, caranti visame sama’’nti.
8. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Yesaṃ dhammā susammuṭṭhā, paravādesu nīyare;Suttā te nappabujjhanti, kālo tesaṃ pabujjhitu’’nti.
‘‘Yesaṃ dhammā asammuṭṭhā, paravādesu na nīyare;Te sambuddhā sammadaññā, caranti visame sama’’nti.
立在一旁的那天人在世尊面前唱誦這偈:
" 因為對法迷亂, 入了異教; 他睡不醒, 這時才醒來。"
"因對法不迷亂, 不入異教; 他正知正覺, 平等行於不和諧。"
9. Mānakāmasuttaṃ 欲慢
9. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Na mānakāmassa damo idhatthi,Na monamatthi asamāhitassa;Eko araññe viharaṃ pamatto,Na maccudheyyassa tareyya pāra’’nti.
‘‘Mānaṃ pahāya susamāhitatto,Sucetaso sabbadhi vippamutto;Eko araññe viharaṃ appamatto,Sa maccudheyyassa tareyya pāra’’nti.
9. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
‘‘Na mānakāmassa damo idhatthi,Na monamatthi asamāhitassa;Eko araññe viharaṃ pamatto,Na maccudheyyassa tareyya pāra’’nti.
‘‘Mānaṃ pahāya susamāhitatto,Sucetaso sabbadhi vippamutto;Eko araññe viharaṃ appamatto,Sa maccudheyyassa tareyya pāra’’nti.
立在一旁的那天人在世尊面前唱誦這偈:
"這是沒有調服欲慢, 不靜心沒有寂靜; 獨住林中放逸, 沒有渡過死魔岸。"
"捨棄慢心有寂靜, 智慧解脫所有束縛; 獨住林中不放逸, 他渡過死魔岸。"
"這是沒有調服欲慢, 不靜心沒有寂靜; 獨住林中放逸, 沒有渡過死魔岸。"
"捨棄慢心有寂靜, 智慧解脫所有束縛; 獨住林中不放逸, 他渡過死魔岸。"
10. Araññasuttaṃ 園林
10. Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –
‘‘Araññe viharantānaṃ, santānaṃ brahmacārinaṃ;Ekabhattaṃ bhuñjamānānaṃ, kena vaṇṇo pasīdatī’’ti.
‘‘Atītaṃ nānusocanti, nappajappanti nāgataṃ;Paccuppannena yāpenti, tena vaṇṇo pasīdati’’.
‘‘Anāgatappajappāya, atītassānusocanā;Etena bālā sussanti, naḷova harito luto’’ti.
10. Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi –
‘‘Araññe viharantānaṃ, santānaṃ brahmacārinaṃ;Ekabhattaṃ bhuñjamānānaṃ, kena vaṇṇo pasīdatī’’ti.
‘‘Atītaṃ nānusocanti, nappajappanti nāgataṃ;Paccuppannena yāpenti, tena vaṇṇo pasīdati’’.
‘‘Anāgatappajappāya, atītassānusocanā;Etena bālā sussanti, naḷova harito luto’’ti.
立在一旁的那天人在世尊面前唱誦這偈:
" 住在園林中的人, 寂靜梵行; 只食一餐, 如何容光換發?"
"對過去不悲傷, 對未來不憧憬; 他們活在當下, 因此容光換發。"
"憧憬於未來, 對過去事悲傷; 這些愚人所為, 如割錄葦萎。"
元享寺版南傳大藏經葦品
英文版
沒有留言:
發佈留言