此不出現故彼不出現, 由於此熄滅故彼熄滅, 即是由於無明滅而行滅; 行滅而識滅; 識滅而名色滅; 名色滅而六入滅; 六入滅而觸滅; 觸滅而受滅; 受滅而愛滅; 愛滅而有滅; 有滅而取滅; 取滅而有滅; 有滅而生滅; 生滅而老死憂悲苦惱共同熄滅, 苦蘊熄滅。
‘‘Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti.
‘‘Iti imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ – avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti. Vidhūpayaṃ tiṭṭhati mārasenaṃ, Sūriyova obhāsayamantalikkha.
無論何時, 當法出現, 精勤實踐襌定, 所有疑問會消除, 因為他洞悉緣起緣滅的真理, 穩勝魔軍, 如陽光穿透穹蒼。
(自說1.1-1.3)
‘‘Yadā have pātubhavanti dhammā, Ātāpino jhāyato brāhmaṇassa; Athassa kaṅkhā vapayanti sabbā, Yato pajānāti sahetudhamma. Yato khayaṃ paccayānaṃ avedī’’ti
誰戒除惡習、不亂叫、無垢、自律、有究竟知識、圓滿學法, 有最高的生命觀, 無論在世間哪裏, 情緒平靜。(自說 1.4)
‘‘Yo brāhmaṇo bāhitapāpadhammo, nikkasāvo yatatto; Vedantagū vūsitabrahmacariyo,Dhammena so brahmavādaṃ vadeyya;Yassussadā natthi kuhiñci loke’’ti
戒除惡習, 常持正念, 解脫束縛、已覺悟, 可稱世間最高宗教者。(自說1.5)不受天人供養, 自律, 站在優秀處, 漏盡, 嘔出瞋恚, 被稱為最高宗教者。(自說1.6)
Anaññaposimaññātaṃ, dantaṃ sāre patiṭṭhitaṃ; Khīṇāsavaṃ vantadosaṃ, tamahaṃ brūmi brāhmaṇa.
當修行人超越了屬於自己的事物後, 超越了妖魔鬼怪的駭人聲音。(自說1.7)
Yadā sakesu dhammesu, pāragū hoti brāhmaṇo; Atha etaṃ pisācañca, pakkulañcātivattatī.
水不能清淨內心, 誰有真理及法, 他才是清淨者, 最高宗教者。(自說1.9)
Na udakena sucī hotī, bahvettha nhāyatī jano; Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo.
無論在何處, 不立足在地水火風, 那處便沒有閃白的星星, 沒有太陽, 月光及黑夜。無論何時, 聖人以襌來了解自己, 從有形與無形的快樂與痛苦中解脫。(自說1.10)
Yattha āpo ca pathavī, tejo vāyo na gādhati; Na tattha sukkā jotanti, ādicco nappakāsati; Na tattha candimā bhāti, tamo tattha na vijjati. Yadā ca attanāvedi, muni monena brāhmaṇo; Atha rūpā arūpā ca, sukhadukkhā pamuccatī.
快樂離執是滿足者、聽法者、正見者。心裡仁慈, 輕鬆在世、不傷害眾生, 在世上, 無欲得快樂, 克服感官欲樂。除去我慢是最高的快樂。(自說2.1)Sukho viveko tuṭṭhassa, sutadhammassa passato; Abyāpajjaṃ sukhaṃ loke, pāṇabhūtesu saṃyamo. Sukhā virāgatā loke, kāmānaṃ samatikkamo; Asmimānassa yo vinayo, etaṃ ve paramaṃ sukha.
世間的欲樂與天上的快樂, 都不及欲望滅盡的快樂的十六分之一。(自說2.2)
Yañca kāmasukhaṃ loke, yañcidaṃ diviyaṃ sukhaṃ; Taṇhakkhayasukhassete , kalaṃ nāgghanti soḷasi.
眾生欲求快樂, 若以棍來傷害, 為己尋樂, 死後不得快樂。眾生欲求快樂, 若不以棍傷害, 為己尋樂, 死得得快樂。(自說2.3)
Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati; Attano sukhamesāno, pecca so na labhate sukhaṃ. Attano sukhamesāno, pecca so na labhate sukhaṃ. Attano sukhamesāno, pecca so labhate sukha.
接觸苦與樂, 人不應認為是自己或他人的。以觸覺為緣而有執著, 若無執著, 誰有此觸? (自說 2.4)
Gāme araññe sukhadukkhaphuṭṭho, Nevattato no parato dahetha; Phusanti phassā upadhiṃ paṭicca, Nirūpadhiṃ kena phuseyyu phassā.
只有認同法者與聞法者, 才有真正的快樂, 充滿世俗貪著的人尋求擁有物, 人在群體中被物質綑綁著。(自說2.5)
Sukhaṃ vata tassa na hoti kiñci, Saṅkhātadhammassa bahussutassa; Sakiñcanaṃ passa vihaññamānaṃ, Jano janasmiṃ paṭibandharūpo.
什麼也沒有是最快樂的, 那些擁有最高知識的人, 什麼也沒有, 看見擁有什麼的人受著折磨, 人在群體中, 心受到強力的束縛。(自說2.6)
Sukhino vata ye akiñcanā, Vedaguno hi janā akiñcanā; Sakiñcanaṃ passa vihaññamānaṃ, Jano janasmiṃ paṭibandhacitto .
天人與大部份的人最愛愉悅的色身, 受苦惱、衰老與死亡的束縛。誰日夜深切關注捨棄最愛的色身, 破壞苦惱的根, 超越了難以超越的死亡。(自說2.7)
Piyarūpassādagadhitāse, Devakāyā puthu manussā ca; Aghāvino parijunnā, Maccurājassa vasaṃ gacchanti.
Ye ve divā ca ratto ca, Appamattā jahanti piyarūpaṃ; Te ve khaṇanti aghamūlaṃ, Maccuno āmisaṃ durativatta.
不愉悅視為愉悅, 不親愛視為親愛, 痛苦視為快樂, 被放逸所擊敗。(自說 2.8)
Asātaṃ sātarūpena, piyarūpena appiyaṃ; Dukkhaṃ sukhassa rūpena, pamattamativattatī.
一切受制於他人是痛苦, 一切取決於自己是快樂, 關係使人痛苦, 束縛難克服。(自說2.9)
Sabbaṃ paravasaṃ dukkhaṃ, sabbaṃ issariyaṃ sukhaṃ; Sādhāraṇe vihaññanti, yogā hi duratikkamā.
無論是誰, 怒氣沒有了, 超越成為這樣那樣, 他解脫恐懼, 快樂而無憂傷, 天人不能見到他。(自說2.10)
Yassantarato na santi kopā, Itibhavābhavatañca vītivatto; Taṃ vigatabhayaṃ sukhiṃ asokaṃ, Devā nānubhavanti dassanāyā.
這裏沒有地水火風、空無邊處、識無邊處、無所有處、非想非非想處、此世、他世、日與月。我對此這樣說: "不來、不去、不住、不死、不生、不建立、不展開、不攀緣。這是苦的滅盡。" (自說8.1)
無我肯定難見, 不容易見真理, 智者識穿渴愛, 沒什麼可見到。(自說8.2)
這裏無出生、無出現、無造作、無業行。如果沒有無出生、無出現、無造作、無業行, 便不會有出生、出現、造作、業行的出離。因為這裏無出生、無出現、無造作、無業行, 所以有出生、出現、造作、業行的出離。(自說8.3)
依賴的人會波動, 不依賴的人不會波動。無波動就有輕安, 有輕安就無貪愛, 無貪愛就無來去, 無來去就無生死, 無生死就無此、無彼亦無中間。這是苦的滅盡。(自說8.4)
如是我聞, 吃純陀物, 智者患病, 瀕臨死亡。食豬肉後, 師患重病, 世尊說病, 赴拘尸城。
佛陀前往迦古陀河, 河水清淨、甘甜、清涼。導師疲倦的身體浸在水中, 如來在世間是無雙的。沐浴及飲水後, 導師從水中出來, 旁邊有比丘眾, 他在其中, 世尊是導師, 在這裡宣講法義, 大仙人前往芒果園。世尊是大導師, 呼喚純陀迦比丘, 把大衣摺成四層, 我要躺下休息; 純陀迦聽到佛陀的話語, 速把大衣摺成四層, 導師的身體很疲倦, 躺下休息; 純陀迦坐在世尊面前。
付出的人增長福報, 節制的人沒有敵意, 好人捨去惡不善法, 熄滅貪瞋癡入湼槃。 (自說8.5)
無論何處建立足跡, 智者所住之處, 供養戒德, 令梵行者信服。可以向眾天神, 顯示他的福德, 天神對於這人, 會尊重及恭敬。愛護布施的人, 猶如慈母護子女, 受天神的守護, 時常可以得福樂。
造橋及造筏, 為跨過河流, 免受水所困, 智者已渡河。(自說8.6)
一起遊行與居住, 智者和其他人混離, 知道捨離惡, 女蒼鷺能分開奶和水。 (自說8.7)
無論什麼苦痛與憂愁, 不同形式的苦在世間, 依於愛而存在, 沒有愛就不會存在。因此, 他們幸福無憂, 在世上, 沒有任何最愛, 故期願無憂無污垢的人, 在世上何處都不要有最愛。 (自說8.8)
身體損壞, 思想滅跡, 感受冷卻, 諸習性傾向止息, 意識滅盡。 (自說8.9)
鐵匠以鎚擊, 火花昇起來, 光芒漸消失, 誰不知其向。 (自說8.10)
沒有留言:
發佈留言