星期一, 9月 16, 2013

如來十力

如來十力:
1.  如來如實知什麼是有可能的事, 什麼是沒有可能的事
2.  如來如實知業在過去、未來、現在的因果關係
3.  如來如實知所有的修證途徑
4.  如來如實知世間上各種界及它們的分別
5.  如來如實知眾生的各種性向
6.  如來如實知其他人及其他眾生的根器
7.  如來如實知怎樣生起襌定, 解脫, 正受及什麼是當中的污染和淨化
8.  如來能憶起過去無數生的事情
9.  如來以清淨及超於常人的天眼, 看見眾生怎樣死後再次投生
10. 如來清除各種漏, 現生以特別知識來體證無漏心解脫, 慧解脫

中部 根本法門集 2 獅吼品 12 大獅吼經

1.  tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. 
2.  tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. 
3.  tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti. 
4.  tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti. 
5.  tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti.
6.  tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti.
7.  tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. 
8.  tathāgato anekavihitaṃ pubbenivāsaṃ anussarati
9.  tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti
10.  tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 

English Translation 

沒有留言:

發佈留言