星期日, 9月 15, 2013

發趣論

發趣論是阿毗達摩七部論中最後一步,是佛陀在忉利天宮為母說法。當佛陀證覺後, 第四個七日思維阿毘達磨, 巴利經典有七部:《分別論》、《界論》、《人施設論》、《雙論》、《論事》、《法集論》、《發趣論》。
佛陀選擇天上說法,主要是為他的母親摩耶夫人說法。在雨安居三個月中,佛陀日夜為天人說法,佛陀選擇在天界開示的原因是天人一坐便可將阿毗達摩聽完。佛陀在天上說法,為了維持色身,佛陀每天到人間托缽,當時舍利弗為佛陀的侍者,佛陀為舍利弗說發趣法。

(1) Paccayuddeso 緣

1. Hetupaccayo , 因緣
2. ārammaṇapaccayo, 所緣緣
3. adhipatipaccayo, 增上緣
4. anantarapaccayo, 俱生緣
5. samanantarapaccayo, 等無間緣
6. sahajātapaccayo, 俱生緣
7. aññamaññapaccayo, 相互緣
8. nissayapaccayo, 依止緣
9. upanissayapaccayo, 親依止緣
10. purejātapaccayo, 前生緣
11.pacchājātapaccayo,後生緣
12 āsevanapaccayo, 追求緣
13 kammapaccayo, 業緣
14.vipākapaccayo,果報緣
15. āhārapaccayo, 食緣
16.indriyapaccayo,根緣
17. jhānapaccayo,襌緣
18. maggapaccayo, 道緣
19. sampayuttapaccayo, 相應緣
20. vippayuttapaccayo, 不相應緣
21. atthipaccayo, 有緣
22. natthipaccayo, 沒有緣
23. vigatapaccayo, 離去緣
24. avigatapaccayoti 不離去緣

1.Hetupaccayoti – hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ
hetupaccayena paccayo
因緣 - 以因緣力支助與其相應的法, 與有因心相應的色法。

2. 2.Ārammaṇapaccayoti – rūpāyatanaṃ cakkhuviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Saddāyatanaṃ
sotaviññāṇadhātuyā taṃsampayuttakānañca
dhammānaṃ ārammaṇapaccayena paccayo. Gandhāyatanaṃ ghānaviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Rasāyatanaṃ
jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.
Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ
ārammaṇapaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ
phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena
paccayo. Sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ
ārammaṇapaccayena paccayo.

所緣緣-

色所緣,以所緣緣支助眼識界與其相應之法
聲所緣,以所緣緣支助耳識界與其相應之法
香所緣,以所緣緣支助鼻識界與其相應之法
味所緣,以所緣緣支助舌識界與其相應之法
觸所緣,以所緣緣支助身識界與其相應之法
法所緣,以所緣緣支助意識界及其相應之法

3.Adhipatipaccayoti – chandādhipati chandasampayuttakānaṃ
dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Vīriyādhipati
vīriyasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena
paccayo. Cittādhipati cittasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ
adhipatipaccayena paccayo. Vīmaṃsādhipati vīmaṃsasampayuttakānaṃ dhammānaṃ
taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

增上緣 -
欲增上緣支助與欲相應的法, 與其相應的色法。
欲增上緣支助與精進相應的法, 與其相應的色法。
欲增上緣支助與心增上相應的法, 與其相應的色法。
欲增上緣支助與慧增上相應的法, 與其相應的色法。

沒有留言:

發佈留言