星期一, 9月 02, 2013

佛陀制戒的十種利益

tena hi, bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca –

為十種利益, 比丘們, 我為比丘尼制定學處
1. saṅghasuṭṭhutāya 為女性僧團的清淨
2. saṅghaphāsutāya 為女性僧團的和樂
3. dummaṅkūnaṃ bhikkhunīnaṃ niggahāya 為調伏眾惡比丘尼
4. pesalānaṃ bhikkhunīnaṃ phāsuvihārāya 為比丘尼眾的安樂住
5. diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya 為防止現世諸漏
6. samparāyikānaṃ āsavānaṃ paṭighātāya 為擊退來世諸漏
7. appasannānaṃ pasādāya 為引導沒有信心的人生起信心
8. pasannānaṃ bhiyyobhāvāya 為引導已生信心的人更增長
9. saddhammaṭṭhitiyā 為正法久住
10.vinayānuggahāya 為受持戒律
(vin parajika bhikkhunivibhango)

Tena hi, bhikkhave, bhikkh
unam sikkhapadam pabbapessami dasa atthavase paticca.
為十種利益, 比丘們, 為比丘制定學處。

1. savghasutthutaya 為僧團的清淨
2. savghaphasutaya 為僧團的和樂
3. dummavkunam puggalanam niggahaya 為調伏眾惡人
4. pesalanam bhikkhunam phasuviharaya 為比丘眾的安樂住
5. diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya 為防止現世諸漏
6. samparāyikānaṃ āsavānaṃ paṭighātāya 為擊退來世諸漏
7. appasannānaṃ pasādāya為引導沒有信心的人生起信心
8. pasannānaṃ bhiyyobhāvāya 為引導已生信心的人更增長
9. saddhammaṭṭhitiyā 為正法久住
10. vinayānuggahāya 為受持戒律

puggala : 這個字通常作個人解。
Vism 310: "pun ti vuccati nirayo, tasmiŋ galantī ti puggalā.
與pun相應, 而pun即是地獄。
比丘或男人若不能調伏就與地獄相應。
 

沒有留言:

發佈留言