星期一, 10月 21, 2013

觀世音與大悲咒節錄

<觀世音與大悲咒>談鍚永,金佛

六字大明咒

嗡,白色,解脫天道輪迴苦

摩,藍色,解脫阿修羅道輪迴苦

尼,黃色,解脫人道輪迴苦

啤,綠色,解脫畜生道輪迴苦

咩,紅色,解脫餓鬼道輪迴苦

吽,黑色,解脫地獄道輪迴苦

許月民族,都把水跟智慧聯想在一起,例如希臘神适的音樂女神,便從水中誕生,印度婆羅門教的音樂天女,便是羣居於水邊的精靈。

觀音造型轉化系統:

龍頭----瀧見---思維----如意輪

----水月---白衣

四臂觀音一手持唸珠,一手持半開放的蓮花,餘兩手合什當胸。他的心咒即六字大明咒。

大悲咒

namah ratna trayaya南無喝囉怛那哆囉夜耶---皈依三寶

namo aryavalokitesvaraya 南無阿唎耶婆盧羯帝爍鉢囉耶---皈依觀自在

bodhisatvaya菩提薩埵婆耶---覺有情(等於菩薩)

mahasatvaya摩訶薩埵婆耶---大有情(大菩薩)

maha karunikaya摩訶迦盧尼迦耶---大悲者

om sarva rabhaya唵 薩皤囉罰曳---皈依一切聖眾

sudharadasye數怛那怛寫---具喜悅的正語

namo skrtva南無悉吉栗埵---皈依頂禮完畢

imom aryavalokitesvara ramdhava伊蒙阿唎耶婆盧志帝室佛囉楞馱婆

---彼洛迦山聖觀自在

namo narakindhi haraye南無那囉謹墀醯唎---皈依菩薩的賢善,順佛所教

maha vadhasame摩訶皤哆沙咩---大光明

sarva athadu subhum薩婆阿他豆輸朋---一切無貪妙淨

ajeyam sarva satva阿逝孕 薩婆薩哆---無比 一切有情

namo vastatva那摩婆薩哆---皈依大樂有情

namo vaga那摩婆伽---皈依大樂童子

mavadudhu摩罰特豆---天人所親近

tadyatha怛姪他---即說咒日

om avalikelokatekarate唵 阿婆盧醯盧迦帝迦羅帝---敬大悲觀自在

ehre maha bodhisatva夷醯唎 摩訶菩提薩埵---蓮花心 大菩薩

sarva sarva mala mala薩婆薩婆 摩囉摩囉---一切清淨離垢

mahe mahredayam摩醯摩醯唎馱孕---大自在心

kuru kuru karum dhuru dhuru俱盧俱盧羯幪 度盧度盧---作法度脫

vajayate maha vajayate罰闍耶帝 摩訶罰闍耶帝---不動尊 大不動尊

dhara dhara dhirini svaraya陀羅陀羅 地唎尼 室佛囉耶---能持勇猛放光

cala cala mama vamara muktele遮囉遮囉 摩摩罰摩囉 穆帝隸---變化行離我執解脫

ehe ehe cinda cinda伊醯伊醯 室那室那---順召弘誓

aram pracali vasa vasam prasaya阿囉參佛囉舍利 罰沙罰參佛囉舍耶---法王統治

huru huru mara huru huru hri呼盧呼盧摩囉 呼盧呼盧醯唎---無垢行 如意行(隨心行)

sara sara siri siri suru suru娑囉娑囉 悉唎悉唎 蘇盧蘇盧---堅固 勇猛 甘露

bodhiya bodhiya bodhaya bodhaya菩提夜菩是夜 菩馱夜菩馱夜---覺道 覺者

maitriya narakindi dharsirina彌帝唎夜 那囉謹墀 地唎瑟尼那---大慈 大悲 堅利

payamana svoha波夜摩那 娑婆訶---把聞成就

siddhaya svoha悉陀夜 娑婆訶---義利成就

maha siddhaya svoha摩訶阿悉陀耶 娑婆訶---大義利成就

cakra asiddhaya svoha者吉囉阿悉陀夜 娑婆訶---轉無比法輪成就

padmaka staya svoha波陀摩羯悉哆夜 娑婆訶---妙淨業義成就

narakindi vagaraya svoha那囉謹墀皤伽囉耶 娑婆訶---賢愛尊成就

mavari sankraya svoha摩婆利勝囉夜 娑婆訶---自性成就

namah ratna trayaya南無喝囉怛那哆囉夜耶---皈依三寶

namo aryavolokitesvaraya南無阿唎耶婆盧吉帝爍皤囉夜---皈依觀世音

om sidhyantu mantra padaya svoha唵悉殿都 漫哆囉 跋馱耶 娑婆訶---圓滿成就

沒有留言:

發佈留言