星期日, 9月 15, 2013

比丘尼被賊佬搶劫

Mahāvaggapāḷi 大品巴利
1. Mahākhandhako 大犍度 
53. Bhikkhunīdūsakavatthu  

那時幾個比丘尼接近舍衛城長時間在路上, 途中有賊人走出來後, 幾個比丘尼被搶劫, 有些比丘尼被污辱。舍衛城的支持國王者走出來後, 有些賊人被捉去, 有些賊人快束逃走。那些逃走了的, 他們出家成為比丘。那些被捉的, 他們歎氣。他們逃走了後出家, 見到他們的賊在歎氣, 見到如此, 我們說: "真好, 我們逃走了, 如果我們被捉, 我們也會被殺。"
那些出了家的比丘在說這件事, 比丘則對世尊說此事。比丘們, 被污辱的比丘尼未受具足戒者, 將不得受具足戒, 已受具足戒者,   nāsetabboti 。比丘們, 僧團分裂, 未受具戒者, 不能受具戒, 己受具戒者,  nāsetabboti 。比丘們,  令阿羅漢出血的人, 未受具足戒者, 不能受具足戒, 己受具足戒者,   

Tena kho pana samayena sambahulā bhikkhuniyo sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Antarāmagge corā nikkhamitvā ekaccā bhikkhuniyo acchindiṃsu, ekaccā bhikkhuniyo dūsesuṃ. Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ, ekacce corā palāyiṃsu. Ye te palāyiṃsu, te bhikkhūsu pabbajiṃsu. Ye te gahitā, te vadhāya oniyyanti. Addasaṃsu kho te palāyitvā pabbajitā te core vadhāya oniyyamāne, disvāna evamāhaṃsu ‘‘sādhu kho mayaṃ palāyimhā, sacā ca mayaṃ gayheyyāma, mayampi evameva haññeyyāmā’’ti. Bhikkhū evamāhaṃsu ‘‘kiṃ pana tumhe, āvuso, akatthā’’ti. Atha kho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Bhikkhunidūsako, bhikkhave , anupasampanno na upasampādetabbo, upasampanno nāsetabboti. Saṅghabhedako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabboti. Lohituppādako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabboti.

67 Tassuddānaṃ


Paṇḍako theyyapakkanto, ahi ca mātarī pitā;
Arahantabhikkhunībhedā, ruhirena ca byañjanaṃ.

沒有留言:

發佈留言