星期三, 12月 30, 2015

比丘尼捨墮戒之二:非時衣堅持是時衣

巴利律

‘‘Yā pana bhikkhunī akālacīvaraṃ ‘kālacīvara’nti adhiṭṭhahitvā bhājāpeyya, nissaggiyaṃ pācittiya’’nti.

任何比丘尼非時衣, 堅持是時衣, 希望分配, 犯捨墮。


Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . Tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃvuṭṭhā [vassaṃvutthā (sī. syā.)]sāvatthiṃ agamaṃsu vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā. Upāsakā tā bhikkhuniyo passitvā – ‘‘imā bhikkhuniyo vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā, imā bhikkhuniyo acchinnā bhavissantī’’ti bhikkhunisaṅghassa akālacīvaraṃ adaṃsu. Thullanandā bhikkhunī – ‘‘amhākaṃ kathinaṃ atthataṃ kālacīvara’’nti adhiṭṭhahitvā bhājāpesi. Upāsakā tā bhikkhuniyo passitvā etadavocuṃ – ‘‘apayyāhi cīvaraṃ laddha’’nti? ‘‘Na mayaṃ, āvuso, cīvaraṃ labhāma. Ayyā thullanandā – ‘amhākaṃ kathinaṃ atthataṃ kālacīvara’nti adhiṭṭhahitvā bhājāpesī’’ti. Upāsakā ujjhāyanti khiyyanti vipācenti – 

沒有留言:

發佈留言