星期五, 12月 25, 2015

吉祥經

Maṅgalasuttaṃ 吉祥經
maṅg 吉祥 ala 足夠= maṅgala, 足夠吉祥
1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā
abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami;
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā
devatā bhagavantaṃ gāthāya ajjhabhāsi –

如是我聞 - 一時世尊在舍衛城祗樹給孤獨園, 那時有一位天人, 在後夜分, 身發光明遍照祗林, 步近世尊, 向世尊頂禮, 後立一旁, 立於一旁後, 天人以偈對佛說:
2. ‘‘Bahū devā manussā ca, maṅgalāni acintayuṃ;
Ākaṅkhamānā sotthānaṃ, brūhi maṅgalamuttamaṃ’’.

許多天人與人, 思索吉祥;
期求幸福, 請為他們宣說最高吉祥。
3. ‘‘Asevanā ca bālānaṃ, paṇḍitānañca sevanā;
Pūjā ca pūjaneyyānaṃ , etaṃ maṅgalamuttamaṃ.

遠離愚癡人, 親近智慧者;
供養於應供, 是至上吉祥。
4. ‘‘Patirūpadesavāso ca, pubbe ca katapuññatā;
Attasammāpaṇidhi ca, etaṃ maṅgalamuttamaṃ.

擇鄰安適住, 往昔修福行;
合理於生活, 是至上吉祥。
5. ‘‘Bāhusaccañca sippañca, vinayo ca susikkhito;
Subhāsitā ca yā vācā, etaṃ maṅgalamuttamaṃ.

博聞善工巧, 勤學於律儀;
言語溫和, 是至上吉祥。
6. ‘‘Mātāpitu upaṭṭhānaṃ, puttadārassa saṅgaho;
Anākulā ca kammantā, etaṃ maṅgalamuttamaṃ.
奉養於父母, 養護於妻兒;
處事不紊亂, 是至上吉祥。
7. ‘‘Dānañca dhammacariyā ca, ñātakānañca saṅgaho;
Anavajjāni kammāni, etaṃ maṅgalamuttamaṃ.

布施及淨行, 濟助諸親友;
不作諸惡事, 是至上吉祥。
8. ‘‘Āratī viratī pāpā, majjapānā ca saṃyamo;
Appamādo ca dhammesu, etaṃ maṅgalamuttamaṃ.

戒除諸惡業, 不飲諸酒類;
遵行於正法, 是至上吉祥。
9. ‘‘Gāravo ca nivāto ca, santuṭṭhi ca
kataññutā;
Kālena dhammassavanaṃ , etaṃ maṅgalamuttamaṃ.

恭敬與謙遜, 知足及感恩;
適時而聞法, 是至上吉祥。
10. ‘‘Khantī ca sovacassatā, samaṇānañca dassanaṃ;
Kālena dhammasākacchā, etaṃ maṅgalamuttamaṃ.

忍辱易受教, 親見諸沙門;
適時而談法, 是至上吉祥。
11. ‘‘Tapo ca brahmacariyañca, ariyasaccāna dassanaṃ;
Nibbānasacchikiriyā ca, etaṃ maṅgalamuttamaṃ.

精進聖潔行, 徹見四聖諦;
促使證涅槃, 是至上吉祥。
12. ‘‘Phuṭṭhassa lokadhammehi, cittaṃ yassa na kampati;
Asokaṃ virajaṃ khemaṃ, etaṃ maṅgalamuttamaṃ.

心觸世間法, 不動不執染;
離憂心安寧, 是至上吉祥。
13. ‘‘Etādisāni katvāna, sabbatthamaparājitā;
Sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalamuttama’’nti.

若能如是作, 事事得無礙;
隨處得安樂, 是至上吉祥。

沒有留言:

發佈留言