星期三, 12月 28, 2022

三寶經 (寶石經) Ratana sutta

 三寶經記載在巴利聖典經藏小部小誦第六經, 小誦的九篇經, 除了第八的伏藏經, 其實都有出現在律藏與經藏中的, 把這九篇經集合在小誦, 是方便誦經吧, 如同我們現在的課誦, 把不同的三藏經句集合在課誦本中。第四結集的蘭卡結集已集結小部十五部經, 而小誦的九篇小經亦已集為小誦, 可以見到的是佛滅後, 在第四結集前, 有把平常課誦的經集中在一起。

Ratana sutta 寶經、三寶經或寶石經亦在經集中出現。寶經、慈經與吉祥經構成南傳佛教重要的護衛經, 亦是重要的修行指導經。

經題: ratana 原意是珠寶或寶物, 另一意思是量度單位的腕尺, ratanattaya這复合詞才是三寶, ratana+t+taya。ratana sutta 寶經。譯為三寶經是因其內容以佛法僧為最勝之寶而來的。

三寶經共有十八段偈誦。第三至第九段及第十一至十五段偈誦有"idampi...suvatthi hotu";第十段沒此句; 第十六至十八段這三段幾乎完全一樣, "Yānīdha bhūtāni...namassāma suvatthi hotu", 只有佛法僧不同。不像是一開始就如此, 像現代課誦本的東西集合在一頁中, 這三寶經的結構也像如此。三寶經由四至六句偈構成一段。

詞句注解

        1.  Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Sabbeva bhūtā sumanā bhavantu, athopi sakkacca suṇantu bhāsitaṃ.

眾生聚集此世間, 或天或地已出生;

願一切眾生安樂, 願恭敬聽聞所說。

2.

Tasmā hi bhūtā nisāmetha sabbe, mettaṃ karotha mānusiyā pajāya;

Divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā.

因此, 在所有地方, 你們使眾生傾聽, 在人類世代中作仁慈;

日夜, 在任何地方, 他們帶來力量, 因此, 你們要不放逸的保護他們。

3.

Yaṃ kiñci vittaṃ idha vā huraṃ vā, saggesu vā yaṃ ratanaṃ paṇītaṃ;

Na no samaṃ atthi tathāgatena, idampi buddhe ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotu.

任何在此在哪或在天上的財富, 三寶是最勝;

沒有能與如來等同, 在佛陀中, 這寶最勝;

願以此真實語得安樂。

4.

Khayaṃ virāgaṃ amataṃ paṇītaṃ, yadajjhagā sakyamunī samāhito;

Na tena dhammena samatthi kiñci, idampi dhamme ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotu.

熄滅而無貪, 不死是最勝; 當釋迦牟尼達證專注時;

沒與這法等同, 在教法中, 這寶最勝;

願以此真實語得安樂。

5.

Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ, samādhimānantarikaññamāhu;

Samādhinā tena samo na vijjati, idampi dhamme ratanaṃ paṇītaṃ;

Etena saccena suvatthi hotu.

佛陀之勝, 讚揚清淨, 定心相續;

沒有能與定等同。在法中, 這寶最勝, 

願以此真實語得安樂。

6.

Ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;

Te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

在任何地方, 這四雙八輩人, 受悅意頌揚;

那些善逝的聲聞弟子, 在此給了布施而得大果報;

在僧團中, 這寶最勝, 願以此真實語得安樂。

7.

Ye suppayuttā manasā daḷhena, nikkāmino gotamasāsanamhi;

Te pattipattā amataṃ vigayha, laddhā mudhā nibbutiṃ bhuñjamānā;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

在任何地方, 善治具堅固心意, 在喬達摩教法中, 離貪者, 他們達證進不死後;

到達涅槃享受熄滅之樂。

在僧團中, 這寶最勝, 願以此真實語得安樂。

8.

Yathindakhīlo pathavissito  siyā, catubbhi vātehi asampakampiyo;

Tathūpamaṃ sappurisaṃ vadāmi, yo ariyasaccāni avecca passati;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

猶如因陀羅柱入地中, 通過四風而沒顫動;

我說:知道聖諦後, 在此, 任何人見到賢人素質;

在僧團中, 這寶最勝, 願以此真實語得安樂。

9.

Ye ariyasaccāni vibhāvayanti, gambhīrapaññena sudesitāni;

Kiñcāpi te honti bhusaṃ pamattā, na te bhavaṃ aṭṭhamamādiyanti;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

任何人顯耀四聖諦, 以深慧善說;

就算他們非常怠惰, 亦不受第八生;

在僧團中, 這寶最勝, 願以此真實語得安樂。

10.

Sahāvassa dassanasampadāya , tayassu dhammā jahitā bhavanti;

Sakkāyadiṭṭhī vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñci.

逆意為證得智見, 已捨離三法:

有身見、疑與戒禁取見。

11.

Catūhapāyehi ca vippamutto, chaccābhiṭhānāni abhabba kātuṃ ;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

脫離四種地獄苦, 不可能作六重罪;

在僧團中, 這寶最勝, 願以此真實語得安樂。

12.

Kiñcāpi so kamma karoti pāpakaṃ, kāyena vācā uda cetasā vā;

Abhabba so tassa paṭicchadāya , abhabbatā diṭṭhapadassa vuttā;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

無論他以身語意惡業, 他不可能隱瞞, 

對見道者來說是不可能的, 

在僧團中, 這寶最勝;願以此真實語得安樂。

13.

Vanappagumbe yatha phussitagge, gimhānamāse paṭhamasmiṃ  gimhe;

Tathūpamaṃ dhammavaraṃ adesayi , nibbānagāmiṃ paramaṃ hitāya;

Idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

如在初夏炎熱時, 林叢中觸及頂端;

同樣, 為益處, 他開示殊勝法: 至上涅槃道;

在佛陀中, 這寶最勝;願以此真實語得安樂。

14.

Varo varaññū varado varāharo, anuttaro dhammavaraṃ adesayi;

Idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

最勝者是知道最勝的、給與最勝的、帶來最勝的, 開示無上最勝法;

在佛中, 這寶最勝, 願以此真實語得安樂。

15.

Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ, virattacittāyatike bhavasmiṃ;

Te khīṇabījā avirūḷhichandā, nibbanti dhīrā yathāyaṃ padīpo;

Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.

舊業已滅盡,新業不再起, 未來的存在, 心離染;

智者滅盡種子, 不增長意欲, 如燈熄滅;

在僧團中, 這寶最勝, 願以這真實語得安樂

16.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotu.

眾生聚集此世間, 或天或地已出生;

天人與人禮敬如來, 願禮敬佛陀得安樂。

17.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotu.

眾生聚集此世間, 或天或地已出生;

天人與人禮敬如來, 願禮敬法得安樂。

18.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;

Tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotūti.

眾生聚集此世間, 或天或地已出生;

天人與人禮敬如來, 願禮敬僧團得安樂。

沒有留言:

發佈留言